Skip to main content

Word for Word Index

karṇa-arbudebhyaḥ spṛhām
el deseo de tener millones de oídos — CC Antya-līlā 1.99, CC Antya-līlā 1.120
karṇa-rasa-ayana
lo más agradable para el oído. — CC Madhya-līlā 8.255
karṇa-añjalibhiḥ
mediante la recepción auditiva — Śrīmad-bhāgavatam 3.13.50
kalpita-karṇa-bhūṣaṇa
de los pendientes en sus orejas — Śrīmad-bhāgavatam 10.6.5-6
karṇa-cakora
del oído, que es como un pájaro cakoraCC Antya-līlā 17.45
makara-kuṇḍala-cāru-karṇa
adornado con pendientes en forma de tiburón y con hermosas orejas — Śrīmad-bhāgavatam 9.24.65
karṇa-dhunīm
recepción auditiva — Śrīmad-bhāgavatam 4.29.55
karṇa-dhāraḥ
capitán — Śrīmad-bhāgavatam 1.1.22
capitán de barco — Śrīmad-bhāgavatam 1.13.40
karṇa-dvāre
por medio de la recepción auditiva — CC Madhya-līlā 8.306
karṇa-mūla-hṛdayaḥ
cuyo corazón y cuyos oídos. — Śrīmad-bhāgavatam 5.14.11
juḍāya karṇa-mana
satisface los oídos y la mente — CC Antya-līlā 10.161
karṇa
Karṇa — Śrīmad-bhāgavatam 1.15.15, Śrīmad-bhāgavatam 1.15.16
orejas — Śrīmad-bhāgavatam 1.19.26
oído — Śrīmad-bhāgavatam 2.3.19
oídos — Śrīmad-bhāgavatam 2.6.46, CC Madhya-līlā 8.306
Karṇa — Śrīmad-bhāgavatam 3.1.14, Śrīmad-bhāgavatam 3.3.13
oído — Śrīmad-bhāgavatam 3.1.16
para el oído — Śrīmad-bhāgavatam 3.25.25
oídos — Śrīmad-bhāgavatam 4.20.24, Śrīmad-bhāgavatam 5.5.31, Śrīmad-bhāgavatam 7.9.36, Śrīmad-bhāgavatam 10.6.15-17
en los oídos — Śrīmad-bhāgavatam 8.7.17
orejas — Śrīmad-bhāgavatam 8.9.18, CC Madhya-līlā 21.123
y para los oídos — CC Ādi-līlā 1.60, CC Madhya-līlā 22.86, CC Madhya-līlā 23.16
del oído — CC Antya-līlā 1.99, CC Antya-līlā 1.120
el oído — CC Antya-līlā 3.233, CC Antya-līlā 11.106, CC Antya-līlā 17.45
por los oídos — CC Antya-līlā 15.14
los oídos — CC Antya-līlā 17.29
karṇa-puṭe
los oídos — Śrīmad-bhāgavatam 2.3.20
karṇa-randhreṇa
a través de los orificios auriculares — Śrīmad-bhāgavatam 2.8.5
karṇa-nāḍīm
en los agujeros de los oídos — Śrīmad-bhāgavatam 3.5.11
karṇa-vivaraiḥ
a través del canal de los oídos — Śrīmad-bhāgavatam 3.9.5
por los agujeros de los oídos — CC Madhya-līlā 24.52
karṇa-randhre
en los orificios de los oídos — Śrīmad-bhāgavatam 3.13.36
karṇa-vivareṇa
por los oídos — Śrīmad-bhāgavatam 3.15.46
karṇa-randhraḥ
los orificios de los oídos. — Śrīmad-bhāgavatam 3.15.49
karṇa-mūle
en la raíz de la oreja — Śrīmad-bhāgavatam 3.19.25
karṇa-randhraiḥ
con los agujeros de los oídos — Śrīmad-bhāgavatam 3.22.7
karṇa-pūra
adorno del oído — Śrīmad-bhāgavatam 4.22.25
karṇa-randhreṣu
en los orificios auditivos — Śrīmad-bhāgavatam 4.22.63
sama-karṇa
oídos igualmente hermosos — Śrīmad-bhāgavatam 4.24.45-46