Skip to main content

Word for Word Index

abhyudaye ca karmaṇi
y en una ceremonia de sacrificio en que se ofrecen oblaciones a los antepasados y semidioses — Śrīmad-bhāgavatam 6.19.26-28
autthānike karmaṇi
en la celebración de la ceremonia utthānaŚrīmad-bhāgavatam 10.7.8
karmaṇi
ejecuciones. — Śrīmad-bhāgavatam 1.16.7
ejecución de — Śrīmad-bhāgavatam 1.18.12
en lo referente a — Śrīmad-bhāgavatam 2.10.45
en actividad — Śrīmad-bhāgavatam 3.9.17, Śrīmad-bhāgavatam 4.29.78
la actividad — Śrīmad-bhāgavatam 4.1.62
en actividades fruitivas — Śrīmad-bhāgavatam 4.7.27
deberes — Śrīmad-bhāgavatam 5.7.4
en la tarea — Śrīmad-bhāgavatam 5.21.16
actividades fruitivas — Śrīmad-bhāgavatam 6.3.25
con qué actividades — Śrīmad-bhāgavatam 7.10.52
de actividad fruitiva — Śrīmad-bhāgavatam 7.14.26
en el batir — Śrīmad-bhāgavatam 8.10.1
actividades — Śrīmad-bhāgavatam 8.14.1
de una ceremonia ritual — Śrīmad-bhāgavatam 8.23.31
en el desempeño de las actividades fruitivas. — Śrīmad-bhāgavatam 9.4.3
en el sacrificio — Śrīmad-bhāgavatam 9.20.28
yat-karmaṇi
en cuya actividad — Śrīmad-bhāgavatam 4.20.28
sati karmaṇi
cuando los asuntos materiales continúan — Śrīmad-bhāgavatam 4.29.78
kedāra-karmaṇi
en trabajar en el campo y ayudar en los trabajos agrícolas — Śrīmad-bhāgavatam 5.9.11
svarga-karmaṇi
en la creación de los asuntos universales — Śrīmad-bhāgavatam 6.4.49-50