Skip to main content

Word for Word Index

adbhuta-karmaṇā
por aquel que realiza toda obra sobrehumana — Śrīmad-bhāgavatam 1.8.46
bhūri-karmaṇā
que puedes hacer muchas cosas maravillosas — Śrīmad-bhāgavatam 8.22.6-7
garhya-karmaṇā
por ocuparse en actividades abominables — Śrīmad-bhāgavatam 6.2.45
grāmya-karmaṇā
por actividades materiales de complacencia de los sentidos — Śrīmad-bhāgavatam 5.14.31
karmaṇā
por los actos de — Śrīmad-bhāgavatam 1.14.37
por actos — Śrīmad-bhāgavatam 1.17.5
actividades — Śrīmad-bhāgavatam 3.6.25, Śrīmad-bhāgavatam 4.20.18
con tus actividades — Śrīmad-bhāgavatam 3.24.38
por el resultado del trabajo — Śrīmad-bhāgavatam 3.31.1
por sus actividades — Śrīmad-bhāgavatam 3.32.12-15
con la ejecución — Śrīmad-bhāgavatam 4.7.56
actividades. — Śrīmad-bhāgavatam 4.23.26, Śrīmad-bhāgavatam 5.4.6
con actividades fruitivas — Śrīmad-bhāgavatam 4.25.4, Śrīmad-bhāgavatam 6.1.11, Śrīmad-bhāgavatam 6.1.52
cuyas actividades — Śrīmad-bhāgavatam 4.25.29
con esas actividades — Śrīmad-bhāgavatam 4.26.7
por su actividad — Śrīmad-bhāgavatam 5.14.2
por su conducta — Śrīmad-bhāgavatam 5.14.3
por actividades — Śrīmad-bhāgavatam 5.19.19, Śrīmad-bhāgavatam 7.13.14
con la práctica de actividades rituales conforme a los VedasŚrīmad-bhāgavatam 5.20.32
por lo tanto, por tu reacción fruitiva — Śrīmad-bhāgavatam 9.2.9
por ocupación — Śrīmad-bhāgavatam 9.2.23-24
por el destino — Śrīmad-bhāgavatam 9.9.38
por el contacto de su mano — Śrīmad-bhāgavatam 9.22.14-15
sva-karmaṇā
por tus propias actividades — Śrīmad-bhāgavatam 6.11.16
por su propio pecado. — Śrīmad-bhāgavatam 9.9.18
sva-ārabdha-karmaṇā
por los malos resultados de sus invisibles actividades fruitivas — Śrīmad-bhāgavatam 5.8.26