Skip to main content

Word for Word Index

bhojana kariluṅ
estoy comiendo — CC Madhya-līlā 12.189
kariluṅ gamana
fui — CC Madhya-līlā 17.72
kariluṅ āgamana
he venido. — CC Antya-līlā 4.122
kariluṅ sannyāsa
he entrado en la orden de vida de renuncia — CC Antya-līlā 12.113
kariluṅ
he hecho — CC Ādi-līlā 4.273, CC Madhya-līlā 24.106, CC Madhya-līlā 24.153, CC Madhya-līlā 24.210, CC Madhya-līlā 25.240
Me esforcé — CC Ādi-līlā 7.31-32
Yo hice — CC Ādi-līlā 7.79
hice — CC Ādi-līlā 17.178-179
he hecho — CC Antya-līlā 16.47, CC Antya-līlā 20.140
acepté — CC Antya-līlā 19.9
kariluṅ varṇana
he explicado — CC Madhya-līlā 2.91
he explicado. — CC Madhya-līlā 12.150
he explicado — CC Antya-līlā 1.9
kariluṅ niścaya
he concluido. — CC Madhya-līlā 19.14
niścaya kariluṅ
concluí — CC Madhya-līlā 21.82
kariluṅ vyākhyāne
he explicado. — CC Madhya-līlā 24.302
samāpti kariluṅ
ahora he terminado — CC Antya-līlā 20.75

Filter by hierarchy