Skip to main content

Word for Word Index

akārya-karaṇa
una acción que nunca antes habías hecho. — CC Madhya-līlā 5.96
antaḥ-karaṇa
la mente, el corazón — Śrīmad-bhāgavatam 4.17.34
corazón — Śrīmad-bhāgavatam 4.24.62
antaḥ-karaṇa-saraṇī-pānthatām
un viajero en el camino del corazón — CC Madhya-līlā 19.165
antaḥ-karaṇa-kuhare
en lo más profundo del corazón — CC Antya-līlā 3.62
karaṇa-apāṭava
imperfección de los sentidos — CC Ādi-līlā 2.86
ineficacia de los sentidos materiales — CC Ādi-līlā 7.107
asmat-karaṇa-gocaram
que pueda ser percibida directamente por nuestros sentidos, y, en especial, por nuestros ojos — Śrīmad-bhāgavatam 8.5.45
aviddhā-karaṇa
observar el ekādaśī puro — CC Madhya-līlā 24.342
daitya-dānava-kula-tīrthī-karaṇa-śīlā-caritaḥ
cuyas actividades y cuyo carácter eran tan excelsos que liberó a todo los daityas (demonios) nacidos en su familia — Śrīmad-bhāgavatam 5.18.7
chidā-karaṇa
en hacer que se corten — CC Antya-līlā 1.168
karaṇa-kalāpaḥ
todos los sentidos — Śrīmad-bhāgavatam 5.8.22
karaṇa-āśayaḥ
los sentidos y la mente — Śrīmad-bhāgavatam 1.13.56
karaṇa
de los sentidos — Śrīmad-bhāgavatam 5.5.27, Śrīmad-bhāgavatam 5.13.24
semejante acción — CC Ādi-līlā 7.98
instrumental — CC Madhya-līlā 6.144
esa acción — CC Madhya-līlā 24.37
causar. — CC Antya-līlā 2.168
acción. — CC Antya-līlā 8.77
phalī-karaṇa
cáscaras del arroz — Śrīmad-bhāgavatam 5.9.11
nāma-karaṇa
la ceremonia de concesión de nombre. — CC Ādi-līlā 14.18
niścaya-karaṇa
decisión final — CC Ādi-līlā 17.24
sannyāsa-karaṇa
aceptar la orden de sannyāsaCC Madhya-līlā 1.91
karaṇa-lakṣaṇa
las características de la construcción. — CC Madhya-līlā 24.343
vaiṣṇava-karaṇa
convertir en vaiṣṇavasCC Madhya-līlā 25.261
sākṣāt-karaṇa
por encontrar — CC Antya-līlā 3.197