Skip to main content

Word for Word Index

sa-ambuja-karam
su trompa, con una flor de loto — Śrīmad-bhāgavatam 8.3.32
anudvega-karam
que no agitan — Bg. 17.15
anādeśa-karam
que no estaba dispuesto a cumplir la orden de su maestro espiritual — Śrīmad-bhāgavatam 8.20.14
datta-karam
y ya había pagado los impuestos — Śrīmad-bhāgavatam 10.5.20
iḍaviḍā-kāram
con palabras del lenguaje de las cabras — Śrīmad-bhāgavatam 9.19.9
karam
la causa de — Bg. 2.2
brazo — Śrīmad-bhāgavatam 4.13.19-20
impuestos — Śrīmad-bhāgavatam 4.21.24
su mano — Śrīmad-bhāgavatam 6.12.25
la cuota de beneficios — Śrīmad-bhāgavatam 10.5.19
yaśaḥ-karam
realzando la gloria — Śrīmad-bhāgavatam 3.28.18
adecuadas para aumentar tu buena reputación — Śrīmad-bhāgavatam 8.19.2
ānanda-karam
causa de placer — Śrīmad-bhāgavatam 4.7.32
la bienaventurada (luna) — Śrīmad-bhāgavatam 10.2.18
niḥśreyasa-karam
muy beneficioso — Śrīmad-bhāgavatam 4.24.31
rajanī-karam
a la luna. — Śrīmad-bhāgavatam 4.28.34
vairam-karam
tú creas enemistad — Śrīmad-bhāgavatam 6.5.39
padma-karām
con una flor de loto en la mano — Śrīmad-bhāgavatam 8.8.14
vi-kāram
la sílaba vi deviṣṇaveŚrīmad-bhāgavatam 6.8.8-10
ṣa-kāram
la sílaba ṣaŚrīmad-bhāgavatam 6.8.8-10
ṇa-kāram
la sílaba ṇaŚrīmad-bhāgavatam 6.8.8-10
na-kāram
la sílaba na de la palabra namaḥŚrīmad-bhāgavatam 6.8.8-10
ma-kāram
la sílaba ma de la palabranamaḥŚrīmad-bhāgavatam 6.8.8-10
vaṣaṭ-kāram
el mantra que comienza con la palabra vaṣaṭŚrīmad-bhāgavatam 9.1.15