Skip to main content

Word for Word Index

kalā-abhyāsa
estudiar una parte — CC Madhya-līlā 22.118
kāla-ahi
de la mortífera serpiente del tiempo (que puede causar la muerte inmediata) — Śrīmad-bhāgavatam 7.9.5
kala-akṣarāṇām
hablando con palabras incompletas — Śrīmad-bhāgavatam 7.6.11-13
vāṣpa-kala-ākula-akṣī
con lágrimas en los ojos — Śrīmad-bhāgavatam 1.7.15
kalā-ambubhiḥ
con gotas de agua — Śrīmad-bhāgavatam 7.5.21
amṛta-kalā
como la Luna — Śrīmad-bhāgavatam 3.21.45-47
kāla-anala
el fuego de la muerte — Bg. 11.25
kāla-anala-upamām
con el aspecto del ardiente fuego de la devastación. — Śrīmad-bhāgavatam 9.4.46
vāsudeva-kalā anantaḥ
la expansión plenaria del Señor Kṛṣṇa conocida con el nombre de Anantadeva, Saṅkarṣaṇa Ananta, la omnipresente encarnación del Señor Supremo — Śrīmad-bhāgavatam 10.1.24
kāla-antara-kṛtam
cosas hechas en el pasado, en una época distinta (en la edad kaumāra) — Śrīmad-bhāgavatam 10.12.41
kāla-guṇān anu
en el curso de las estaciones — Śrīmad-bhāgavatam 10.3.34-35
kāla-anugatena
en el debido transcurso del tiempo — Śrīmad-bhāgavatam 3.8.13
tat-kāla-anuguṇaḥ
según el momento específico — Śrīmad-bhāgavatam 7.1.8
kāla-anukūlaiḥ
aprovechando las circunstancias que el tiempo les brindaba — Śrīmad-bhāgavatam 6.11.2-3
deśa-kāla-artha-tattva-jñaḥ
muy experto en consideraciones de tiempo, lugar y circunstancias — Śrīmad-bhāgavatam 10.11.22
kāla-atyayam
paso del tiempo — Śrīmad-bhāgavatam 9.16.4
kalā-atyaye
tras la aniquilación del mundo material. — Śrīmad-bhāgavatam 4.24.29
kāla-avadhiḥ
la limitada duración de la vida (tras la cual la evolución puede degradarnos o elevarnos). — Śrīmad-bhāgavatam 5.14.31
deśa-kāla-deha-avasthāna
de país, tiempo, cuerpo y posición — Śrīmad-bhāgavatam 6.9.42
jñāna-kalā-avatīrṇam
que ha descendido como la encarnación de conocimiento completo en Su porción plenaria conocida con el nombre de Kapiladeva. — Śrīmad-bhāgavatam 5.10.19
kāla-ayane
a la rueda del tiempo — Śrīmad-bhāgavatam 5.22.11
aśru-kala
lágrimas se deslizaron — Śrīmad-bhāgavatam 1.6.16
aśru-kalā
con lágrimas en los ojos — Śrīmad-bhāgavatam 1.17.27
con lágrimas — Śrīmad-bhāgavatam 4.4.2
kalā-aṁśa
porciones plenarias, o porciones de las porciones plenarias — CC Madhya-līlā 21.40
kāla-pāśa-baddhaḥ
atada por las cuerdas del tiempo, o Yamarāja — Śrīmad-bhāgavatam 5.26.8
kalā-baḍā
croqueta blanda hecha de plátano frito — CC Madhya-līlā 3.50
croquetas de plátano frito — CC Madhya-līlā 15.215
bhagavat-kalā
una expansión de la expansión plenaria de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 5.9.17
una encarnación parcial de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 8.13.20
kala-bhāṣaṇāt
desde los primeros balbuceos de un niño — Śrīmad-bhāgavatam 7.1.18
kala-bhāṣiṇi
que no podía hablar claramente, sino con palabras inconexas — Śrīmad-bhāgavatam 6.1.25
kala-bhāṣiṇām
con dulces palabras. — Śrīmad-bhāgavatam 3.30.8
bālaka-kāla haite
desde que era niño — CC Antya-līlā 12.56
bālya-kāla haite
desde mi infancia — CC Madhya-līlā 3.165, CC Madhya-līlā 9.28
desde su misma infancia — CC Madhya-līlā 16.222
bāṣpa-kalā-uparodhataḥ
debido a que lloraba con los ojos llenos de lágrimas — Śrīmad-bhāgavatam 6.14.50-51
bāṣpa-kala-ākula-īkṣaṇaḥ
cuyos ojos estaban llenos de lágrimas — Śrīmad-bhāgavatam 8.23.1
kāla-cakra-nija-āyudham
cuya arma personal es el disco del tiempo — Śrīmad-bhāgavatam 5.14.29
kāla-cakra-gataḥ
situado en la rueda del tiempo — Śrīmad-bhāgavatam 5.22.5