Skip to main content

Word for Word Index

kaivalya-upaśikṣaṇa-arthaḥ
para enseñar a la gente el sendero de la liberación. — Śrīmad-bhāgavatam 5.6.12
kaivalya-pataye
al amo de los monistas — Śrīmad-bhāgavatam 1.8.27
kaivalya
trascendental — Śrīmad-bhāgavatam 2.3.12
unidad — Śrīmad-bhāgavatam 7.10.49
kaivalya-ākhyam
que recibe el nombre de kaivalyaŚrīmad-bhāgavatam 3.27.28-29
kaivalya-pate
¡oh, Tú, que concedes la fusión en la existencia del Señor! — Śrīmad-bhāgavatam 4.20.23
kaivalya-nātha
al que otorga la liberación — Śrīmad-bhāgavatam 4.30.2
kaivalya-patiḥ
el amo de kaivalya, la unidad, es decir, el dador de sāyujya-muktiŚrīmad-bhāgavatam 5.5.35
kaivalya-nirvāṇa-sukha
de liberación y bienaventuranza trascendental — Śrīmad-bhāgavatam 7.15.76
kaivalya-nāthāya
al amo del mundo trascendental — Śrīmad-bhāgavatam 8.3.11
kaivalya-ādi
como la liberación o la fusión en la refulgencia del Brahman — Śrīmad-bhāgavatam 10.6.39-40