Skip to main content

Word for Word Index

dui-cāri-lakṣa kāhana
entre dos y cuatrocientas mil kāhanasCC Antya-līlā 9.123
dui-lakṣa kāhana
200.000 kāhanas de kauḍis (un kāhana son 1.280 kauḍis) — CC Antya-līlā 9.19
200.000 kāhanasCC Antya-līlā 9.19, CC Antya-līlā 9.96
200.000 kāhanas de kauḍis. — CC Antya-līlā 9.40
dui-lakṣa kāhana kauḍi
200.000 kāhanas de kauḍisCC Antya-līlā 9.119
kahana
decir — CC Madhya-līlā 6.274
describir — CC Madhya-līlā 7.125, CC Madhya-līlā 10.52, CC Antya-līlā 15.15
explicar — CC Madhya-līlā 23.125
hablar — CC Antya-līlā 18.56
kahana nā yāya
no se puede explicar — CC Antya-līlā 6.11
no se pueden explicar — CC Antya-līlā 6.200
no se puede describir — CC Antya-līlā 7.37
no se pueden describir — CC Antya-līlā 7.163
nadie puede explicar — CC Antya-līlā 7.164
mahāprabhu kahāna
Śrī Caitanya Mahāprabhu me hace decir o escribir — CC Antya-līlā 1.211
kṛṣṇa kahāñā
induciendo a cantar el santo nombre «Kṛṣṇa» — CC Antya-līlā 1.33
haciendo cantar Kṛṣṇa — CC Antya-līlā 20.104

Filter by hierarchy