Skip to main content

Word for Word Index

kṣetra-prasūtāḥ
fueron hijos de Rathītara y pertenecieron a su familia (pues habían nacido del vientre de su esposa) — Śrīmad-bhāgavatam 9.6.3
kṣetra-upetāḥ
por haber nacido del kṣetra (campo) — Śrīmad-bhāgavatam 9.6.3
tīrtha-kṣetra
lugares de peregrinaje — Śrīmad-bhāgavatam 9.7.18
sarva-kṣetra
en todas las entidades vivientes — Śrīmad-bhāgavatam 10.10.30-31
śrī-raṅga-kṣetra
al lugar en que está situado el templo de Raṅganātha — CC Madhya-līlā 1.107
kṣetra-vāsa
residir en Jagannātha Purī. — CC Madhya-līlā 1.246
kṣetra-vāsī
habitantes de Jagannātha Purī — CC Madhya-līlā 1.254
skanda-kṣetra-tīrthe
en el lugar sagrado de Skanda-kṣetra — CC Madhya-līlā 9.21
kṣetra-sannyāsa
la orden de vida de renuncia en un lugar sagrado de peregrinaje — CC Madhya-līlā 16.130
voto de permanecer en un lugar sagrado de peregrinaje — CC Madhya-līlā 16.131