Skip to main content

Word for Word Index

kṣaṇa-ardha
que solo duró unos momentos — Śrīmad-bhāgavatam 9.18.27
kṣaṇa-ardham
en un pequeño instante — Śrīmad-bhāgavatam 4.27.5
kṣaṇa-ardhena
la mitad de un instante — Śrīmad-bhāgavatam 4.24.57
kṣaṇa-bhaṅgura
que se termina en un instante — Śrīmad-bhāgavatam 7.7.39
kṣaṇa-bhaṅguraiḥ
que puede morir en cualquier momento — Śrīmad-bhāgavatam 6.10.10
temporales — Śrīmad-bhāgavatam 8.7.39
kṣaṇa
un momento — Śrīmad-bhāgavatam 1.15.6, CC Antya-līlā 20.40
ocio — Śrīmad-bhāgavatam 3.3.21
amor conyugal — Śrīmad-bhāgavatam 3.3.21
constantemente — Śrīmad-bhāgavatam 3.9.10
por un instante — Śrīmad-bhāgavatam 4.30.38
kṣaṇa-āyuṣām
de personas que solo tienen cien años de vida — Śrīmad-bhāgavatam 5.19.23
kṣaṇa-saṅgena
por un instante de relación — Śrīmad-bhāgavatam 6.2.39
kṣaṇa-sauhṛdam
cuya amistad era solo momentánea — Śrīmad-bhāgavatam 9.19.8