Skip to main content

Word for Word Index

kat-arthī-kṛtya
faltando al respeto — Śrīmad-bhāgavatam 5.9.17
faltar al respeto — Śrīmad-bhāgavatam 5.10.7
dakṣiṇī-kṛtya
habiendo caminado alrededor — Śrīmad-bhāgavatam 3.24.41
dejándolo siempre a la derecha — Śrīmad-bhāgavatam 4.9.20-21
gaṇḍūṣī-kṛtya
de un sorbo — Śrīmad-bhāgavatam 9.15.2-3
ātma-kṛtya-hata-kṛtyam
después de celebrar los rituales religiosos necesarios tras las muerte de Jaṭāyu, que murió por servir la causa del Señor — Śrīmad-bhāgavatam 9.10.12
kadarthī-kṛtya
por no tener en consideración — Śrīmad-bhāgavatam 3.16.2
karatalī-kṛtya
tomando en la mano — Śrīmad-bhāgavatam 8.7.42
kṛta-kṛtya-vat
considerando que había logrado un gran triunfo. — Śrīmad-bhāgavatam 8.17.21
namaḥ-kṛtya
después de ofrecer respetuosas reverencias — Śrīmad-bhāgavatam 1.2.4
ofrecer reverencias — Śrīmad-bhāgavatam 4.20.38, Śrīmad-bhāgavatam 9.21.16
para-kṛtya
interés del enemigo — Śrīmad-bhāgavatam 3.1.15
kṛtya-śeṣāḥ
sin terminar los deberes hogareños. — Śrīmad-bhāgavatam 3.2.14
udarī-kṛtya
habiendo retraído en Tu abdomen — Śrīmad-bhāgavatam 4.7.42
kṛtya
hacerse — Śrīmad-bhāgavatam 4.24.66
svī-kṛtya
aceptar — Śrīmad-bhāgavatam 4.28.17
vidhi-kṛtya-yogaḥ
armonía entre orden y deber. — Śrīmad-bhāgavatam 5.10.11
pradakṣiṇī-kṛtya
caminando alrededor — Śrīmad-bhāgavatam 8.15.7
ubhaya-kṛtya
deberes de esta vida y de la siguiente — Śrīmad-bhāgavatam 9.6.52
puraḥ-kṛtya
llevando delante — Śrīmad-bhāgavatam 10.12.2