Skip to main content

Word for Word Index

bahiḥ-kṛte
privado de — Śrīmad-bhāgavatam 4.21.41
dharma-kṛte
en relación con la religión — Śrīmad-bhāgavatam 1.5.15
kṛte
habiendo recopilado — Śrīmad-bhāgavatam 1.1.2
habiendo sido impuesto — Śrīmad-bhāgavatam 1.3.33
habiéndose hecho así. — Śrīmad-bhāgavatam 1.17.14
en la era de Satya — Śrīmad-bhāgavatam 1.17.24
en el Satya-yuga — Śrīmad-bhāgavatam 3.11.21
siendo hecho — Śrīmad-bhāgavatam 4.6.48
realizada a la perfección — Śrīmad-bhāgavatam 6.2.12
había sido cometida — Śrīmad-bhāgavatam 9.15.15
yuṣmat-kṛte
por ustedes — Śrīmad-bhāgavatam 1.9.13
yat-kṛte
por cuenta de quien — Śrīmad-bhāgavatam 3.9.42
razón por la cual. — Śrīmad-bhāgavatam 3.30.2
tvat-kṛte
por ti — Śrīmad-bhāgavatam 3.14.10
kṛte yuge
en Satya-yuga — Śrīmad-bhāgavatam 3.21.8
mat-kṛte
por Mí — Śrīmad-bhāgavatam 3.25.22
muni-kṛte
para bien de los sabios — Śrīmad-bhāgavatam 3.28.32
tat-kṛte
con ese fin — Śrīmad-bhāgavatam 6.18.25
debido a ello — Śrīmad-bhāgavatam 9.14.5
por actuar de ese modo — Śrīmad-bhāgavatam 10.10.10