Skip to main content

Word for Word Index

kṛtam
fue hecho. — Śrīmad-bhāgavatam 8.24.4
ha sido hecho — Śrīmad-bhāgavatam 9.3.7
cometida — Śrīmad-bhāgavatam 9.4.62
que había sido hecha — Śrīmad-bhāgavatam 9.15.16
que habían sido realizados — Śrīmad-bhāgavatam 9.15.37
hecho. — Śrīmad-bhāgavatam 9.18.24
acción magnánima — CC Ādi-līlā 1.48, CC Madhya-līlā 22.48
lo hecho — CC Antya-līlā 17.51
su-kṛtam
actividades piadosas — Bg. 5.15
sat-kṛtam
los debidos respetos — Śrīmad-bhāgavatam 1.1.5
tat-kṛtam
realizado por eso — Śrīmad-bhāgavatam 1.4.17-18
todo hecho por Él — Śrīmad-bhāgavatam 1.9.21
hechos por ellos — Śrīmad-bhāgavatam 2.1.20
hecha por esa — Śrīmad-bhāgavatam 3.26.7
causada por él — Śrīmad-bhāgavatam 7.8.52
ātma-kṛtam
hecho por él mismo — Śrīmad-bhāgavatam 1.19.1, CC Antya-līlā 9.77
hecha por Mí — Śrīmad-bhāgavatam 3.16.4
hecha por ti mismo — Śrīmad-bhāgavatam 8.7.32
hechos por él mismo — CC Madhya-līlā 6.261
śukla-kṛtam
creado por el Señor Viṣṇu — Śrīmad-bhāgavatam 3.23.23
namaḥ-kṛtam
digno de adoración — Śrīmad-bhāgavatam 3.28.17
reverenciado — Śrīmad-bhāgavatam 4.9.25
sva-kṛtam
producido de sí mismo — Śrīmad-bhāgavatam 4.7.42
hecha por ellos — Śrīmad-bhāgavatam 8.9.22
solo debido a sus propios actos — Śrīmad-bhāgavatam 10.4.18
yat-kṛtam
por quien ha sido hecho. — Śrīmad-bhāgavatam 4.25.33
hecho con inteligencia — Śrīmad-bhāgavatam 4.29.5
hecho con los sentidos — Śrīmad-bhāgavatam 4.29.6
sākṣāt-kṛtam
directamente ofrecida — Śrīmad-bhāgavatam 5.5.27
strī-kṛtam
obtenidos a causa de Su esposa — Śrīmad-bhāgavatam 5.19.6
pāpa-kṛtam
que comete pecado — Śrīmad-bhāgavatam 5.26.26
pūrva-kṛtam
realizada en vidas anteriores — Śrīmad-bhāgavatam 7.10.39
kṛtam mayā
hecho por Mí — Śrīmad-bhāgavatam 8.9.12
rakṣaḥ-kṛtam
que era obra únicamente del rākṣasaŚrīmad-bhāgavatam 9.9.23-24
sajjyī-kṛtam
tensó la cuerda del arco — Śrīmad-bhāgavatam 9.10.6-7
vidhi-kṛtam
fue realizado por Brahmā — Śrīmad-bhāgavatam 10.13.17
pakṣma-kṛtam
el creador de los parpados — CC Ādi-līlā 4.153