Skip to main content

Word for Word Index

kṛta-abhayam
que libera del temor. — Śrīmad-bhāgavatam 7.9.5
kṛta-nija-abhimānasya
que consideraba al ciervo como a su propio hijo — Śrīmad-bhāgavatam 5.8.8
kṛta-pāda-abhivandanām
que ya había terminado de ofrecer reverencias respetuosas a su padre — Śrīmad-bhāgavatam 9.3.19
kṛta-abhiṣeka-naiyamika-avaśyakaḥ
habiéndose bañado tras cumplir con sus deberes diarios externos, como evacuar, orinar y cepillarse los dientes — Śrīmad-bhāgavatam 5.8.1
kṛta-abhiṣekaḥ
tomó su baño sagrado — Śrīmad-bhāgavatam 4.12.28
kṛta-amarṣāḥ
que eran envidiosos — Śrīmad-bhāgavatam 10.4.30
kṛta-annaḥ
tomadas como alimento — Śrīmad-bhāgavatam 4.8.73
kṛta-anta
muerte — Śrīmad-bhāgavatam 4.22.35
kṛta-anta-antika-varti
siempre con la posibilidad de morir — Śrīmad-bhāgavatam 8.22.11
kṛta-antam
la personificación de la muerte, Yamarāja — Śrīmad-bhāgavatam 4.17.28
kṛta-antasya
de Yamarāja — Śrīmad-bhāgavatam 8.15.29
kṛta-antaḥ
el tiempo invencible — Śrīmad-bhāgavatam 4.24.56
el superintendente de la muerte — Śrīmad-bhāgavatam 4.29.54
una guerra devastadora — Śrīmad-bhāgavatam 9.6.13
kṛta-antena
mediante golpes mortales — Śrīmad-bhāgavatam 3.2.18
kṛta-anugraha
manifestada por Su gracia — Śrīmad-bhāgavatam 4.7.24
kṛta-anuṣaṅgaḥ
haber adquirido apego — Śrīmad-bhāgavatam 5.8.11
kṛta-āgasaḥ api
aunque yo fui un ofensor — Śrīmad-bhāgavatam 9.5.14
kṛta-śriyā apāśrita
belleza creada por esas ropas y adornos — Śrīmad-bhāgavatam 3.8.25
kṛta-sauhṛda-arthāḥ
muy ansiosos por lograr el amor (en una relación de dāsya, sakhya, vātsalya o mādhurya) — Śrīmad-bhāgavatam 5.5.3
kṛta-ati-praṇayāḥ
debido a la firme amistad — Śrīmad-bhāgavatam 8.9.23
kṛta-atithyam
quien recibió la hospitalidad — Śrīmad-bhāgavatam 6.14.15
kṛta-avanāmāḥ
ofrecieron sus reverencias — Śrīmad-bhāgavatam 4.9.1
kṛta-avatārasya
que adoptó la encarnación — Śrīmad-bhāgavatam 3.19.32
kṛta-avatāraḥ
descendió como encarnación — Śrīmad-bhāgavatam 5.6.14
que Se encarnó. — Śrīmad-bhāgavatam 6.8.19
que aparece como encarnación — Śrīmad-bhāgavatam 6.9.26-27
que apareciste en forma de encarnaciones — Śrīmad-bhāgavatam 10.2.40
kṛta-svasti-ayanam
adornada con marcas auspiciosas — Śrīmad-bhāgavatam 3.23.30
kṛta-svasti-ayanām
vestida con ropas y adornos auspiciosos — Śrīmad-bhāgavatam 4.27.2
kṛta-svasti-ayanāḥ
vestidas con sus mejores galas — Śrīmad-bhāgavatam 4.3.4
kṛta-añjaleḥ
que estaba de pie con las manos juntas — Śrīmad-bhāgavatam 8.22.18
kṛta-añjalim
con las manos juntas — Śrīmad-bhāgavatam 4.9.4
a Dhruva, que estaba con las manos juntas. — Śrīmad-bhāgavatam 4.12.1
a Ambarīṣa Mahārāja, que permanecía ante él con las manos juntas — Śrīmad-bhāgavatam 9.4.43
kṛta-añjaliḥ
con las manos juntas — Bg. 11.35, Śrīmad-bhāgavatam 1.19.31, Śrīmad-bhāgavatam 10.8.2
con las manos juntas. — Śrīmad-bhāgavatam 3.21.12, Śrīmad-bhāgavatam 4.7.25, Śrīmad-bhāgavatam 9.16.4
con las manos juntas — Śrīmad-bhāgavatam 3.31.11, Śrīmad-bhāgavatam 8.23.11-12, Śrīmad-bhāgavatam 9.2.10, Śrīmad-bhāgavatam 10.3.12, Śrīmad-bhāgavatam 10.13.64
kṛta-aśma-kavalaḥ
llenar la boca de piedras — Śrīmad-bhāgavatam 5.6.7
suparṇa-aṁsa-kṛta-aṅghri-pallavaḥ
la Suprema Personalidad de Dios, cuyos pies de loto se extendían sobre los dos hombros de Garuḍa — Śrīmad-bhāgavatam 8.10.53