Skip to main content

Word for Word Index

kṛṣṇere bhajana
adora al Señor Kṛṣṇa. — CC Madhya-līlā 24.91
kṛṣṇere bhajaya
adora al Señor Kṛṣṇa. — CC Madhya-līlā 22.35
adoraron al Señor Kṛṣṇa. — CC Madhya-līlā 24.113
ofrecen servicio a Kṛṣṇa — CC Madhya-līlā 24.145
adoran a Kṛṣṇa. — CC Madhya-līlā 24.152, CC Madhya-līlā 24.221
se ocupan en el servicio devocional del Señor Kṛṣṇa — CC Madhya-līlā 24.225
se ocupa en servicio al Señor Kṛṣṇa. — CC Madhya-līlā 24.310
kṛṣṇere kahaya
se indican Kṛṣṇa — CC Madhya-līlā 24.82
mānaye kṛṣṇere
acepta a Kṛṣṇa. — CC Antya-līlā 7.103
kṛṣṇere
el Señor Kṛṣṇa — CC Ādi-līlā 3.102, CC Ādi-līlā 3.109
al Señor Kṛṣṇa — CC Ādi-līlā 4.73, CC Madhya-līlā 24.143
a Śrī Kṛṣṇa — CC Ādi-līlā 17.292
a Kṛṣṇa — CC Madhya-līlā 18.107, CC Antya-līlā 18.18
al Señor Kṛṣṇa. — CC Madhya-līlā 21.59
a Kṛṣṇa — CC Antya-līlā 1.66
śrī-kṛṣṇere stuti
oraciones al Señor Śrī Kṛṣṇa. — CC Madhya-līlā 23.116