Skip to main content

Word for Word Index

kṛṣṇera abhimata
el deseo de Kṛṣṇa. — CC Madhya-līlā 22.125
kṛṣṇera aiśvarya
la opulencia de Kṛṣṇa — CC Madhya-līlā 21.98
kṛṣṇera guṇa ananta
Kṛṣṇa tiene ilimitadas cualidades — CC Madhya-līlā 24.41
śrī-kṛṣṇera avatāra
encarnaciones de Śrī Kṛṣṇa — CC Ādi-līlā 6.96
kṛṣṇera bhajana
servicio devocional al Señor Kṛṣṇa — CC Madhya-līlā 22.37
el servicio al Señor Kṛṣṇa. — CC Madhya-līlā 24.110
el servicio devocional del Señor — CC Madhya-līlā 24.119
la adoración de Kṛṣṇa. — CC Madhya-līlā 24.122
servicio devocional a Kṛṣṇa. — CC Madhya-līlā 24.126
servicio al Señor Kṛṣṇa. — CC Madhya-līlā 24.212
kṛṣṇera bhajane
que apuntan a ofrecer servicio amoroso trascendental a Kṛṣṇa — CC Madhya-līlā 24.311
kṛṣṇera bhartsana
reñir a Kṛṣṇa — CC Antya-līlā 5.136
kṛṣṇera bhoga
el alimento ofrecido a Kṛṣṇa — CC Madhya-līlā 3.42
kṛṣṇera bhoga lāgāñācha
tú has ofrecido a Kṛṣṇa — CC Madhya-līlā 15.227
ārati kṛṣṇera bhojana-śayana
de ese modo ofrecer comestibles a Kṛṣṇa y acostarle para que descanse. — CC Madhya-līlā 24.334
caitanya-kṛṣṇera
del Señor Kṛṣṇa como el Señor Caitanya — CC Ādi-līlā 3.65
de Śrī Kṛṣṇa Caitanya — CC Ādi-līlā 4.227-228
kṛṣṇera caraṇa
refugio a los pies de loto de Kṛṣṇa. — CC Madhya-līlā 22.25
los pies de loto del Señor Kṛṣṇa — CC Madhya-līlā 22.142
los pies de loto de Kṛṣṇa. — CC Antya-līlā 3.137, CC Antya-līlā 4.60, CC Antya-līlā 4.65
refugio a los pies de loto del Señor Kṛṣṇa. — CC Antya-līlā 7.137
el refugio de los pies de loto de Kṛṣṇa. — CC Antya-līlā 14.122
refugio a los pies de loto de Kṛṣṇa. — CC Antya-līlā 20.9
kṛṣṇera-caraṇe
a los pies de loto de Kṛṣṇa — CC Ādi-līlā 6.57
rādhā-kṛṣṇera caraṇe
a los pies de loto de Rādhā y Kṛṣṇa. — CC Madhya-līlā 8.307
kṛṣṇera caraṇe
a los pies de loto de Kṛṣṇa — CC Madhya-līlā 21.62, CC Madhya-līlā 22.164
kṛṣṇera caraṇe āsi’
yendo ante los pies de loto del Señor Kṛṣṇa — CC Madhya-līlā 21.81
kṛṣṇera darśane
por el simple hecho de entrar en contacto con Kṛṣṇa — CC Madhya-līlā 24.127
ei kṛṣṇera
del Señor Kṛṣṇa — CC Madhya-līlā 21.144
kṛṣṇera svarūpa-gaṇera
del Señor Kṛṣṇa en Sus diversas expansiones — CC Madhya-līlā 24.352
kṛṣṇera icchāya
por la voluntad suprema de Śrī Kṛṣṇa — CC Ādi-līlā 5.19
kaha kṛṣṇera varṇana
trata de describir a Kṛṣṇa. — CC Madhya-līlā 19.94
kṛṣṇera kare santoṣe
pero satisface a Kṛṣṇa — CC Antya-līlā 20.56
rādhā-kṛṣṇera prema-keli
los amores de Rādhā y Kṛṣṇa — CC Madhya-līlā 8.250
kṛṣṇera kṛpāya
por la misericordia de Kṛṣṇa — CC Madhya-līlā 24.97
por el favor de Kṛṣṇa — CC Madhya-līlā 24.127
kṛṣṇera upare
sobre Kṛṣṇa — CC Antya-līlā 7.124
kṛṣṇera vigraha
la forma del Señor Kṛṣṇa — CC Antya-līlā 6.294
kṛṣṇera
del Señor Śrī Kṛṣṇa — CC Ādi-līlā 1.31, CC Madhya-līlā 13.69
de Kṛṣṇa — CC Ādi-līlā 1.47, CC Ādi-līlā 1.69-70, CC Ādi-līlā 7.143, CC Ādi-līlā 17.285, CC Madhya-līlā 15.177, CC Madhya-līlā 15.179, CC Madhya-līlā 21.90