Skip to main content

Word for Word Index

kṛṣṇa-arcana-prabhavā
que apareció debido a la influencia del servicio sincero a Kṛṣṇa — Śrīmad-bhāgavatam 5.12.15
kṛṣṇa-pada-arcana
adorar los pies de loto de Kṛṣṇa — CC Madhya-līlā 20.336
kṛṣṇa-arcana-karma
las actividades de adorar al Señor Kṛṣṇa. — CC Madhya-līlā 20.336
kṛṣṇa-arcana
la adoración del Señor Kṛṣṇa — CC Madhya-līlā 20.339
kṛṣṇa-arpita-prāṇaḥ
el devoto cuya vida es consciente de Kṛṣṇa por entero — Śrīmad-bhāgavatam 6.1.16
kṛṣṇa-arthe
para Kṛṣṇa — CC Madhya-līlā 22.126
kṛṣṇa-arṇava
¡oh, océano de Kṛṣṇa! — CC Antya-līlā 1.155
kṛṣṇa-vatsaiḥ asaṅkhyātaiḥ
Kṛṣṇa estaba acompañado de una ilimitada cantidad de terneros y pastorcillos — CC Madhya-līlā 21.19
kṛṣṇa-avataṁse
adorno para el Señor Kṛṣṇa. — CC Madhya-līlā 15.128-129
kṛṣṇa-avatāra-utsava
para celebrar un festival por el advenimiento de Kṛṣṇa — Śrīmad-bhāgavatam 10.3.11
kṛṣṇa-avatāra
encarnación del Señor Kṛṣṇa — CC Madhya-līlā 17.163
encarnación de Kṛṣṇa — CC Madhya-līlā 18.110
la encarnación de Kṛṣṇa — CC Madhya-līlā 20.365
kṛṣṇa-avatāre
en la encarnación de Śrī Kṛṣṇa — CC Ādi-līlā 5.152
kṛṣṇa-avatārera
de las encarnaciones de Śrī Kṛṣṇa — CC Ādi-līlā 5.15
kṛṣṇa avatāri’
al inducir a Kṛṣṇa a descender — CC Antya-līlā 8.4
kṛṣṇa-rāmera aṁśa-viśeṣa
expansiones específicas de Śrī Kṛṣṇa y Śrī Balarāma — CC Ādi-līlā 5.153
kṛṣṇa aṁśī
Kṛṣṇa es la Suprema Personalidad de Dios — CC Madhya-līlā 20.315
kṛṣṇa-aṅga
del cuerpo trascendental de Kṛṣṇa — CC Madhya-līlā 21.135
los rasgos corporales de Kṛṣṇa — CC Madhya-līlā 21.138
el cuerpo de Kṛṣṇa — CC Antya-līlā 15.21, CC Antya-līlā 15.22
del cuerpo trascendental de Kṛṣṇa — CC Antya-līlā 19.92
kṛṣṇa-aṅga-gandha
el aroma del cuerpo de Kṛṣṇa — CC Antya-līlā 15.43
el perfume del cuerpo de Kṛṣṇa. — CC Antya-līlā 19.96
kṛṣṇa-aṅge
en el cuerpo de Śrī Kṛṣṇa — CC Ādi-līlā 4.11-12
en el cuerpo de Kṛṣṇa — CC Antya-līlā 19.94
kṛṣṇa-aṅghri
los pies de loto del Señor, Śrī Kṛṣṇa — Śrīmad-bhāgavatam 1.19.5
los pies de loto del Señor — Śrīmad-bhāgavatam 1.19.6
los pies de loto del Señor — Śrīmad-bhāgavatam 3.2.4
kṛṣṇa-aṅghri-padma
de los pies de loto del Señor Kṛṣṇa — Śrīmad-bhāgavatam 6.3.33
kṛṣṇa-bahir-mukha
de ir en contra de ser consciente de Kṛṣṇa — CC Madhya-līlā 24.136
kṛṣṇa-bahirmukha
sin conciencia de Kṛṣṇa — CC Ādi-līlā 13.67
kṛṣṇa bala
decid «Kṛṣṇa» — CC Madhya-līlā 17.205, CC Madhya-līlā 17.205
kṛṣṇa-balayoḥ
Kṛṣṇa y Balarāma — Śrīmad-bhāgavatam 10.11.41
bale kṛṣṇa-nāma
canta el mantra Hare Kṛṣṇa — CC Madhya-līlā 18.203
kṛṣṇa kṛṣṇa bali’
diciendo «Kṛṣṇa, Kṛṣṇa» — CC Ādi-līlā 17.194
diciendo: «¡Kṛṣṇa! ¡Kṛṣṇa!» — CC Madhya-līlā 19.39
kṛṣṇa bali’
decir el santo nombre del Señor Kṛṣṇa — CC Madhya-līlā 7.100
cantando el santo nombre de Kṛṣṇa — CC Madhya-līlā 9.62, CC Madhya-līlā 17.44
cantando el santo nombre del Señor Kṛṣṇa — CC Madhya-līlā 18.209