Skip to main content

Word for Word Index

kāma-abhikāmam
desear los objetos de los sentidos — Śrīmad-bhāgavatam 7.9.28
kāma-analam
el ardiente fuego de los deseos de disfrute — Śrīmad-bhāgavatam 7.9.25
kāma-bindubhiḥ
con gotitas de mantequilla clarificada. — Śrīmad-bhāgavatam 7.11.33-34
kāma-dughāḥ
que pueden dar toda la leche que se desee — Śrīmad-bhāgavatam 7.4.16
kāma-dṛśām
de mujeres lujuriosas — Śrīmad-bhāgavatam 7.6.17-18
kāma-hatam
vencida por los deseos de disfrute — Śrīmad-bhāgavatam 7.15.32-33
kāma-āturam
siempre llena de distintos deseos y propensiones de disfrute — Śrīmad-bhāgavatam 7.9.39
kāma-pūraḥ
que satisfaces el deseo de todos — Śrīmad-bhāgavatam 7.9.52
kāma-āśayam
lleno de deseos de disfrute — Śrīmad-bhāgavatam 7.11.33-34
kāma-lobhena
impulsada por la lujuria y la codicia — Śrīmad-bhāgavatam 7.15.16
kāma-vivarjanāt
abandonando el objetivo del deseo sensual — Śrīmad-bhāgavatam 7.15.22
kāma-ādi
para complacer los sentidos — Śrīmad-bhāgavatam 7.15.23
kāma-ādibhiḥ
por diversos deseos de disfrute — Śrīmad-bhāgavatam 7.15.35