Skip to main content

Word for Word Index

dharma-artha-kāma-mokṣa
los cuatro principios de religiosidad, crecimiento económico, complacencia de los sentidos y liberación — Śrīmad-bhāgavatam 4.8.41
kāma-bhogān
los materiales para la complacencia de los sentidos — Śrīmad-bhāgavatam 4.25.37
kāma-dugha
cumpliendo todos los deseos — Śrīmad-bhāgavatam 4.21.33
kāma-dughaiḥ
que cumplen los deseos — Śrīmad-bhāgavatam 4.6.13
cumplidores de deseos — Śrīmad-bhāgavatam 4.6.28
kāma
complacencia de los sentidos — Śrīmad-bhāgavatam 3.7.32, Śrīmad-bhāgavatam 3.9.7, Śrīmad-bhāgavatam 3.32.5, Śrīmad-bhāgavatam 4.22.34, Śrīmad-bhāgavatam 4.23.35
deseos — Śrīmad-bhāgavatam 3.9.40, Śrīmad-bhāgavatam 3.21.21, Śrīmad-bhāgavatam 3.23.13, Śrīmad-bhāgavatam 4.20.5
desear — Śrīmad-bhāgavatam 4.25.28
lleno de lujuria — Śrīmad-bhāgavatam 4.27.5
de disfrute sensorial — Śrīmad-bhāgavatam 4.29.23-25
sarva-kāma
todas las cosas deseadas — Śrīmad-bhāgavatam 4.18.26
todo lo deseado — Śrīmad-bhāgavatam 4.18.28
todos los deseos — Śrīmad-bhāgavatam 4.19.7, Śrīmad-bhāgavatam 6.19.19-20
todo tipo de objetos deseables — Śrīmad-bhāgavatam 4.27.14
kāma-varam
bendición deseada — Śrīmad-bhāgavatam 4.1.32
kāma-upasṛṣṭaḥ
afligidos por toda clase de deseos. — Śrīmad-bhāgavatam 4.7.28
kāma-sandohāḥ
cumpliendo los objetivos deseados — Śrīmad-bhāgavatam 4.21.23
kāma-rūpiṇīm
muy atractiva para satisfacer deseos lujuriosos. — Śrīmad-bhāgavatam 4.25.21
kāma-ātmā
lujurioso — Śrīmad-bhāgavatam 4.25.56
kāma-mohitā
bajo la ilusión de la lujuria. — Śrīmad-bhāgavatam 4.27.21
kāma-āśayaḥ
tratando de satisfacer diversos deseos — Śrīmad-bhāgavatam 4.29.30-31
kāma-sukha
de la complacencia de los sentidos — Śrīmad-bhāgavatam 4.29.54
kāma-varān
todas las bendiciones para satisfacer los deseos — Śrīmad-bhāgavatam 4.30.10