Skip to main content

Word for Word Index

rājya-kāmaḥ
cualquiera que desee un imperio o un reino — Śrīmad-bhāgavatam 2.3.9
āyuḥ-kāmaḥ
deseoso de tener una larga vida — Śrīmad-bhāgavatam 2.3.2-7
puṣṭi-kāmaḥ
aquel que desea tener un cuerpo de constitución fuerte — Śrīmad-bhāgavatam 2.3.2-7
pratiṣṭhā-kāmaḥ
aquel que desea tener buena fama o estabilidad en un cargo — Śrīmad-bhāgavatam 2.3.2-7
strī-kāmaḥ
aquel que desea tener una buena esposa — Śrīmad-bhāgavatam 2.3.2-7
apegado a la vida sexual — Śrīmad-bhāgavatam 4.2.23
ādhipatya-kāmaḥ
aquel que desea dominar a otros — Śrīmad-bhāgavatam 2.3.2-7
yaśaḥ-kāmaḥ
aquel que desea ser famoso — Śrīmad-bhāgavatam 2.3.2-7
vidyā-kāmaḥ tu
pero aquel que desea tener educación — Śrīmad-bhāgavatam 2.3.2-7
rakṣā-kāmaḥ
aquel que desea la protección — Śrīmad-bhāgavatam 2.3.8
ojaḥ-kāmaḥ
aquel que desea tener fuerza debe adorar — Śrīmad-bhāgavatam 2.3.8
sarva-kāmaḥ
aquel que tiene la totalidad de los deseos materiales — Śrīmad-bhāgavatam 2.3.10
aquel cuyos deseos de disfrute material no tienen fin — CC Madhya-līlā 22.36
lleno de deseos materiales — CC Madhya-līlā 24.90, CC Madhya-līlā 24.197
mokṣa-kāmaḥ
aquel que desea la liberación — Śrīmad-bhāgavatam 2.3.10
el que desea fundirse en la existencia del Brahman — CC Madhya-līlā 22.36
que desea la liberación — CC Madhya-līlā 24.90, CC Madhya-līlā 24.197
samasta-kāmaḥ
todos los deseos — Śrīmad-bhāgavatam 3.2.21
todos los objetos deseables — CC Madhya-līlā 21.33
sa-kāmaḥ
estando sexualmente predispuesto — Śrīmad-bhāgavatam 3.12.28
parivoḍhu-kāmaḥ
deseando casarme — Śrīmad-bhāgavatam 3.21.15
udvoḍhu-kāmaḥ
deseoso de casarme — Śrīmad-bhāgavatam 3.22.15
mat-loka-kāmaḥ
que desean ir a Mi morada — Śrīmad-bhāgavatam 5.5.15
nikāma-kāmaḥ
con demasiados deseos de disfrute de los sentidos — Śrīmad-bhāgavatam 5.5.16
svarga-kāmaḥ
deseando vivir en los planetas celestiales. — Śrīmad-bhāgavatam 6.11.15
martu-kāmaḥ
deseoso de morir — Śrīmad-bhāgavatam 7.8.11
śreyaḥ-kāmaḥ
quien desee lo auspicioso — Śrīmad-bhāgavatam 7.14.30-33
vihartu-kāmaḥ
para disfrutar de Sus propios pasatiempos — Śrīmad-bhāgavatam 8.24.31
putra-kāmaḥ
deseando tener hijos — Śrīmad-bhāgavatam 9.2.1
śarma-kāmaḥ
la persona que desea su propia felicidad — Śrīmad-bhāgavatam 9.19.16
stanya-kāmaḥ
Kṛṣṇa, que deseaba beber la leche de su pecho — Śrīmad-bhāgavatam 10.9.4
satya-kāmaḥ
la Verdad Absoluta — CC Madhya-līlā 14.158