Skip to main content

Word for Word Index

apatya-kāmaḥ
con el deseo de tener hijos — Śrīmad-bhāgavatam 5.3.1
deseoso de descendencia — Śrīmad-bhāgavatam 5.3.13
deseando un hijo. — Śrīmad-bhāgavatam 5.9.12
apratilabdha-kāmaḥ
sin alcanzar el destino deseado — Śrīmad-bhāgavatam 3.8.21
sin lograr satisfacer sus deseos — Śrīmad-bhāgavatam 5.13.12
avitṛpta-kāmaḥ
cuyos deseos, que van en aumento, nunca se sacian — Śrīmad-bhāgavatam 7.6.11-13
aśānta-kāmaḥ
de deseos no saciados — Śrīmad-bhāgavatam 7.6.15
baddha-kāmaḥ
debido a que están confundidos por los deseos de disfrute material. — Śrīmad-bhāgavatam 8.24.52
darśayitu-kāmaḥ
con el deseo de mostrar cómo poner en práctica — Śrīmad-bhāgavatam 5.3.20
indriya-kāmaḥ tu
pero aquel que desea tener unos órganos de los sentidos fuertes — Śrīmad-bhāgavatam 2.3.2-7
kośa-kāmaḥ
aquel que desea tener un buen saldo bancario — Śrīmad-bhāgavatam 2.3.2-7
kāma-kāmaḥ
aquel que desea complacer los sentidos — Śrīmad-bhāgavatam 2.3.9
kāmaḥ
deseo — Bg. 2.62, Śrīmad-bhāgavatam 1.6.22, Śrīmad-bhāgavatam 2.10.30
lujuria — Bg. 3.37, Bg. 16.21, Śrīmad-bhāgavatam 2.7.7, CC Madhya-līlā 8.216
complacencia de los sentidos — Śrīmad-bhāgavatam 1.2.9
aquel que desea eso — Śrīmad-bhāgavatam 2.3.2-7, Śrīmad-bhāgavatam 2.3.2-7
deseando eso — Śrīmad-bhāgavatam 2.3.2-7
deseo — Śrīmad-bhāgavatam 3.7.3, Śrīmad-bhāgavatam 3.22.16, Śrīmad-bhāgavatam 6.4.44, Śrīmad-bhāgavatam 6.18.32, Śrīmad-bhāgavatam 8.16.13
la lujuria — Śrīmad-bhāgavatam 3.12.26
Cupido — Śrīmad-bhāgavatam 3.14.10
deseos — Śrīmad-bhāgavatam 3.24.34
complacencia de los sentidos — Śrīmad-bhāgavatam 4.8.64
con deseos — Śrīmad-bhāgavatam 4.27.11
deseando — Śrīmad-bhāgavatam 5.2.2, Śrīmad-bhāgavatam 8.6.17
lujuria — Śrīmad-bhāgavatam 5.6.5, CC Ādi-līlā 4.163
Kāma — Śrīmad-bhāgavatam 6.6.10-11
el deseo — Śrīmad-bhāgavatam 6.7.27, Śrīmad-bhāgavatam 9.18.27
cuyos deseos materiales — Śrīmad-bhāgavatam 7.4.33
la complacencia regulada de los sentidos — Śrīmad-bhāgavatam 7.6.26
deseos de disfrute — Śrīmad-bhāgavatam 8.5.42, Śrīmad-bhāgavatam 9.19.14
deseo de disfrute — Śrīmad-bhāgavatam 8.6.25
śuddhi-kāmaḥ
deseando liberarse de todos los pecados — Śrīmad-bhāgavatam 1.1.16
kāmaḥ tu
pero aquel que desea de esa manera — Śrīmad-bhāgavatam 2.3.2-7
prajā-kāmaḥ
aquel que desea tener mucha descendencia — Śrīmad-bhāgavatam 2.3.2-7
deseando descendencia — Śrīmad-bhāgavatam 6.14.22
śrī-kāmaḥ
aquel que desea belleza — Śrīmad-bhāgavatam 2.3.2-7
vasu-kāmaḥ
aquel que desea tener riquezas — Śrīmad-bhāgavatam 2.3.2-7
vīrya-kāmaḥ
aquel que quiere tener una constitución muy fuerte — Śrīmad-bhāgavatam 2.3.2-7
rājya-kāmaḥ
aquellos que anhelan tener reinos — Śrīmad-bhāgavatam 2.3.2-7
cualquiera que desee un imperio o un reino — Śrīmad-bhāgavatam 2.3.9