Skip to main content

Word for Word Index

anta-kāle
en la última etapa de la vida — Śrīmad-bhāgavatam 2.1.15
en el momento de la disolución — Śrīmad-bhāgavatam 4.5.10
en el momento de la muerte — Śrīmad-bhāgavatam 5.19.13
en el momento de la aniquilación — Śrīmad-bhāgavatam 8.7.32
bahu-tithe kāle
después de muchos años — Śrīmad-bhāgavatam 3.24.6
jaya-kāle
en el momento del predominio — Śrīmad-bhāgavatam 7.1.8
kāle
a su debido tiempo — Śrīmad-bhāgavatam 1.6.3, Śrīmad-bhāgavatam 2.2.28
en el transcurso del tiempo — Śrīmad-bhāgavatam 1.6.27, Śrīmad-bhāgavatam 1.14.5
con el tiempo — Śrīmad-bhāgavatam 1.18.4
en el tiempo — Śrīmad-bhāgavatam 2.2.15
en el debido transcurso del tiempo — Śrīmad-bhāgavatam 2.6.30
en el momento apropiado — Śrīmad-bhāgavatam 3.5.49
en el momento — Śrīmad-bhāgavatam 3.32.12-15, Śrīmad-bhāgavatam 9.18.32, CC Ādi-līlā 4.10
con el paso del tiempo — Śrīmad-bhāgavatam 4.8.32, Śrīmad-bhāgavatam 4.22.55, Śrīmad-bhāgavatam 4.30.28, Śrīmad-bhāgavatam 7.5.27, Śrīmad-bhāgavatam 9.4.56, Śrīmad-bhāgavatam 10.1.56
al cabo del tiempo — Śrīmad-bhāgavatam 4.13.38
a su debido tiempo — Śrīmad-bhāgavatam 4.16.6, Śrīmad-bhāgavatam 4.16.6, Śrīmad-bhāgavatam 4.23.13, Śrīmad-bhāgavatam 4.31.15, Śrīmad-bhāgavatam 7.2.41, Śrīmad-bhāgavatam 7.10.14, Śrīmad-bhāgavatam 9.11.11, Śrīmad-bhāgavatam 9.23.38
tiempo — Śrīmad-bhāgavatam 6.5.34, Śrīmad-bhāgavatam 8.14.5, Śrīmad-bhāgavatam 9.6.30
en un momento de temor — Śrīmad-bhāgavatam 6.8.41
al mediodía — Śrīmad-bhāgavatam 7.10.62
en un momento auspicioso — Śrīmad-bhāgavatam 7.15.5
a su debido tiempo. — Śrīmad-bhāgavatam 8.5.22
justo en ese instante — Śrīmad-bhāgavatam 9.21.3-5
después de eso, al cabo de un tiempo — Śrīmad-bhāgavatam 10.8.30
en ese momento — Śrīmad-bhāgavatam 10.9.1-2
tat kāle
al final del milenio — Śrīmad-bhāgavatam 2.10.43
sve sve kāle
cada una en su propia estación — Śrīmad-bhāgavatam 3.29.41
kāle kāle
a su debido tiempo — Śrīmad-bhāgavatam 4.16.5
en el momento adecuado — Śrīmad-bhāgavatam 6.18.57
en los momentos adecuados — Śrīmad-bhāgavatam 7.11.26-27
en distintos milenios — Śrīmad-bhāgavatam 8.5.46
āvapana-kāle
en la época de la siembra — Śrīmad-bhāgavatam 5.14.4
mṛtyu-kāle
en la hora de la muerte — Śrīmad-bhāgavatam 6.1.27
tat-kāle
en ese momento adecuado — Śrīmad-bhāgavatam 6.12.13
kāle upāvṛtte
a su debido tiempo — Śrīmad-bhāgavatam 6.14.32
ārādhana-kāle
en el momento de adorar a la Deidad — Śrīmad-bhāgavatam 8.4.8
pariṇate kāle
cuando llegó el momento — Śrīmad-bhāgavatam 9.1.42
vyavāya-kāle
en el momento del acto sexual — Śrīmad-bhāgavatam 9.9.25