Skip to main content

Word for Word Index

bālaka-kāla haite
desde que era niño — CC Antya-līlā 12.56
bālya-kāla haite
desde mi infancia — CC Madhya-līlā 3.165, CC Madhya-līlā 9.28
desde su misma infancia — CC Madhya-līlā 16.222
cira-kāla
durante mucho tiempo — CC Ādi-līlā 3.14
mucho tiempo.CC Madhya-līlā 5.119
durante mucho tiempo — CC Madhya-līlā 9.113
por mucho tiempo — CC Antya-līlā 13.39
prātaḥ-kāla dekhi’
al ver la mañana — CC Antya-līlā 3.117
al ver la luz del alba — CC Antya-līlā 3.244
ei kāla
este tiempo — CC Madhya-līlā 2.59
eta-kāla
mucho tiempo — CC Ādi-līlā 17.126
grīṣma-kāla
de la estación del verano — CC Madhya-līlā 4.169
śarat-kāla haila
llegado el otoño — CC Madhya-līlā 17.3
prātaḥ-kāla haila
llegó la mañana — CC Antya-līlā 19.100
prātaḥ-kāla hailā
apareció la luz de la mañana. — CC Antya-līlā 3.116
śiśu-kāla haite
desde la más tierna infancia — CC Antya-līlā 4.30
prātaḥ-kāla haite
comenzando por la mañana — CC Antya-līlā 2.59
kata-kāla
durante mucho tiempo — CC Antya-līlā 4.235
kata kāla
durante algún tiempo — CC Antya-līlā 19.26
kāla yāya
el tiempo pasa — CC Antya-līlā 11.13
kāla
tiempo — Śrīmad-bhāgavatam 1.3.10, Śrīmad-bhāgavatam 1.6.8, Śrīmad-bhāgavatam 1.9.9, Śrīmad-bhāgavatam 1.15.27, Śrīmad-bhāgavatam 2.5.26-29, Śrīmad-bhāgavatam 2.9.3, Śrīmad-bhāgavatam 2.9.10, CC Madhya-līlā 2.76
tiempo — Śrīmad-bhāgavatam 3.5.33, Śrīmad-bhāgavatam 3.5.38, Śrīmad-bhāgavatam 3.7.33, Śrīmad-bhāgavatam 3.10.10, Śrīmad-bhāgavatam 3.26.50, Śrīmad-bhāgavatam 4.29.67, Śrīmad-bhāgavatam 5.12.10, Śrīmad-bhāgavatam 8.9.28, CC Madhya-līlā 23.22
el tiempo — Śrīmad-bhāgavatam 4.21.35, Śrīmad-bhāgavatam 5.3.2, Śrīmad-bhāgavatam 7.15.4, CC Ādi-līlā 4.38, CC Antya-līlā 1.213
el momento — Śrīmad-bhāgavatam 8.6.28, CC Ādi-līlā 4.9, CC Ādi-līlā 4.9, CC Madhya-līlā 23.72
el momento — CC Madhya-līlā 6.7, CC Madhya-līlā 12.95
del momento — CC Madhya-līlā 6.226
el tiempo — CC Madhya-līlā 8.241, CC Madhya-līlā 8.298, CC Madhya-līlā 11.166
momentos — CC Madhya-līlā 25.120, CC Madhya-līlā 25.122
en el momento — CC Antya-līlā 20.18
sarva-kāla
siempre — CC Madhya-līlā 25.10
eternamente — CC Madhya-līlā 25.274
por siempre — CC Antya-līlā 6.217
siempre — CC Antya-līlā 9.17, CC Antya-līlā 19.93
todo el tiempo — CC Antya-līlā 10.83-84
en todo momento — CC Antya-līlā 18.77
kāla-viplutam
que se pierden con el tiempo. — CC Ādi-līlā 4.208, CC Madhya-līlā 24.183
prātaḥ-kāla
mañana — CC Ādi-līlā 17.240
la mañana — CC Antya-līlā 3.244
kāla-kūṭa
de veneno — CC Madhya-līlā 2.52, CC Antya-līlā 1.148
kāla-vicāraṇā
consideración de momento o lugar. — CC Madhya-līlā 6.225