Skip to main content

Word for Word Index

kāla-ahi
de la mortífera serpiente del tiempo (que puede causar la muerte inmediata) — Śrīmad-bhāgavatam 7.9.5
kāla-anala-upamām
con el aspecto del ardiente fuego de la devastación. — Śrīmad-bhāgavatam 9.4.46
kāla-antara-kṛtam
cosas hechas en el pasado, en una época distinta (en la edad kaumāra) — Śrīmad-bhāgavatam 10.12.41
kāla-guṇān anu
en el curso de las estaciones — Śrīmad-bhāgavatam 10.3.34-35
kāla-anugatena
en el debido transcurso del tiempo — Śrīmad-bhāgavatam 3.8.13
tat-kāla-anuguṇaḥ
según el momento específico — Śrīmad-bhāgavatam 7.1.8
kāla-anukūlaiḥ
aprovechando las circunstancias que el tiempo les brindaba — Śrīmad-bhāgavatam 6.11.2-3
deśa-kāla-artha-tattva-jñaḥ
muy experto en consideraciones de tiempo, lugar y circunstancias — Śrīmad-bhāgavatam 10.11.22
kāla-atyayam
paso del tiempo — Śrīmad-bhāgavatam 9.16.4
kāla-avadhiḥ
la limitada duración de la vida (tras la cual la evolución puede degradarnos o elevarnos). — Śrīmad-bhāgavatam 5.14.31
deśa-kāla-deha-avasthāna
de país, tiempo, cuerpo y posición — Śrīmad-bhāgavatam 6.9.42
kāla-ayane
a la rueda del tiempo — Śrīmad-bhāgavatam 5.22.11
kāla-pāśa-baddhaḥ
atada por las cuerdas del tiempo, o Yamarāja — Śrīmad-bhāgavatam 5.26.8
kāla-cakra-nija-āyudham
cuya arma personal es el disco del tiempo — Śrīmad-bhāgavatam 5.14.29
kāla-cakra-gataḥ
situado en la rueda del tiempo — Śrīmad-bhāgavatam 5.22.5
kāla-cakram
la rueda del tiempo eterno — Śrīmad-bhāgavatam 6.5.19
kāla-cakre
en la rueda del tiempo eterno — Śrīmad-bhāgavatam 5.23.3
kāla-cakreṇa
con la gran rueda del tiempo — Śrīmad-bhāgavatam 5.22.2
kāla-codita
influenciados por el paso del tiempo — Śrīmad-bhāgavatam 8.11.7
kāla-coditaḥ
influenciada por el tiempo supremo. — Śrīmad-bhāgavatam 1.6.9
kāla-coditān
lo que ha crecido de modo natural — Śrīmad-bhāgavatam 7.12.19
kāla-coditāt
por la interacción del tiempo — Śrīmad-bhāgavatam 3.5.27
deśa-kāla-jñaḥ
que era muy experto en comprender el momento y la situación — Śrīmad-bhāgavatam 7.2.18-19
deśa-kāla-vidhāna-vit
con plena consciencia de sus deberes en función del momento, la posición y el objetivo. — Śrīmad-bhāgavatam 9.20.16
kāla-gatyā
avance del tiempo — Śrīmad-bhāgavatam 3.11.33
bajo el impulso del tiempo — Śrīmad-bhāgavatam 3.26.35
kāla-grastam
devorado por el tiempo — Śrīmad-bhāgavatam 7.8.42
tat-kāla-jam
nacido en ese momento — Śrīmad-bhāgavatam 5.23.9
kāla-jam
nacido del tiempo. — Śrīmad-bhāgavatam 6.6.9
kāla-javena
por el muy poderoso factor tiempo — Śrīmad-bhāgavatam 7.10.13
kāla-jñaḥ
quien conoce el paso del tiempo — Śrīmad-bhāgavatam 8.19.8
jīva-kāla
la duración de la vida de todas las entidades vivientes — Śrīmad-bhāgavatam 10.8.37-39
kāla-kalpābhiḥ
igual que el factor tiempo, la muerte — Śrīmad-bhāgavatam 6.12.27-29
kāla-kanyayā
por la hija del Tiempo — Śrīmad-bhāgavatam 4.28.13
kāla-kanyā
por la hija del Tiempo — Śrīmad-bhāgavatam 4.27.27
la hija de Kāla — Śrīmad-bhāgavatam 4.28.3
por Kālakanyā (la hija del Tiempo) — Śrīmad-bhāgavatam 4.28.10
la hija del Tiempo — Śrīmad-bhāgavatam 4.29.22
kāla-kanyābhyām
y con Kālakanyā — Śrīmad-bhāgavatam 4.28.1
kāla-karma
tiempo y acciones — Śrīmad-bhāgavatam 1.15.30