Skip to main content

Word for Word Index

antaḥ-jyotiḥ
apuntando hacia dentro — Bg. 5.24
jyotiḥ-anīkam
los planetas luminosos — Śrīmad-bhāgavatam 2.1.28
gran rueda de planetas y estrellas — Śrīmad-bhāgavatam 5.23.4
los astros luminosos — Śrīmad-bhāgavatam 10.7.35-36
jyotiḥ-cakra
del zodíaco — CC Madhya-līlā 20.386
jyotiḥ-cakram
los sistemas planetarios — Śrīmad-bhāgavatam 10.8.37-39
jyotiḥ-cakre
en la esfera celestial — Śrīmad-bhāgavatam 5.21.11
en el zodíaco — CC Madhya-līlā 20.387
jyotiḥ-maya-dhāma
refulgencia del Brahman impersonal — CC Ādi-līlā 5.51
jyotiḥ-gaṇānām
de todos los astros luminosos — Śrīmad-bhāgavatam 5.20.37
los astros luminosos — Śrīmad-bhāgavatam 5.23.2
jyotiḥ-gaṇāḥ
los astros, planetas y estrellas del cielo — Śrīmad-bhāgavatam 5.23.3
jyotiḥ
luz — Bg. 8.24
la luz — Bg. 8.25
la fuente de luz — Bg. 13.18
el sol — Śrīmad-bhāgavatam 2.10.21
electricidad — Śrīmad-bhāgavatam 3.5.34, Śrīmad-bhāgavatam 3.5.35
luz — Śrīmad-bhāgavatam 3.12.19, Śrīmad-bhāgavatam 7.15.57, Śrīmad-bhāgavatam 10.3.24
luminosa — Śrīmad-bhāgavatam 3.13.27
refulgencia — Śrīmad-bhāgavatam 3.14.32, Śrīmad-bhāgavatam 4.24.60, Śrīmad-bhāgavatam 10.12.33, CC Madhya-līlā 14.225, CC Madhya-līlā 14.227
fuego — Śrīmad-bhāgavatam 3.28.43, Śrīmad-bhāgavatam 7.1.9
refulgente — Śrīmad-bhāgavatam 4.20.7
que manifiesta los rayos de Su cuerpo (la refulgencia del Brahman) — Śrīmad-bhāgavatam 5.11.13-14
con refulgencia propia — Śrīmad-bhāgavatam 8.1.13
la refulgencia — Śrīmad-bhāgavatam 8.7.31
el brahmajyoti, la refulgencia del Señor Supremo — Śrīmad-bhāgavatam 9.18.12-14
los astros del cielo, como el Sol, la Luna y las estrellas — Śrīmad-bhāgavatam 10.1.43
de la refulgencia — CC Ādi-līlā 5.37
jyotiḥ-mayaḥ
refulgente — Śrīmad-bhāgavatam 2.2.28
svayam-jyotiḥ
autorrefulgente — Śrīmad-bhāgavatam 3.24.39
con refulgencia propia — Śrīmad-bhāgavatam 3.25.17
con refulgencia personal — Śrīmad-bhāgavatam 3.26.3
que emite su propia refulgencia — Śrīmad-bhāgavatam 7.3.26-27
con luz propia — Śrīmad-bhāgavatam 8.7.29
jyotiḥ-mayena
deslumbrante — Śrīmad-bhāgavatam 5.1.30
jyotiḥ-lokāya
al lugar de reposo de todos los sistemas planetarios — Śrīmad-bhāgavatam 5.23.8
ātma-jyotiḥ
el alma espiritual, que era tan brillante como la refulgencia del Brahman — Śrīmad-bhāgavatam 6.12.35
los rayos de Su lustre corporal, denominado brahmajyotiŚrīmad-bhāgavatam 9.11.19
jyotiḥ-maya maṇḍala
la atmósfera de la refulgencia brillante — CC Ādi-līlā 5.32
jyotiḥ-maya
rayos refulgentes — CC Ādi-līlā 5.38