Skip to main content

Word for Word Index

jaḍa-dhiyaḥ
torpes, de inteligencia obtusa — Śrīmad-bhāgavatam 9.10.14
jaḍa-dhiyām
que somos torpes — Śrīmad-bhāgavatam 5.2.8
jaḍa ha-ite
de la materia — CC Ādi-līlā 6.18
jaḍa haite
de la energía material inerte — CC Madhya-līlā 20.260
jaḍa-jagatera
el mundo material inerte — CC Antya-līlā 5.115
jaḍa
inerte — Śrīmad-bhāgavatam 1.15.43, CC Antya-līlā 5.118
material — Śrīmad-bhāgavatam 2.7.10
tonto — Śrīmad-bhāgavatam 4.13.10, Śrīmad-bhāgavatam 5.9.3, Śrīmad-bhāgavatam 5.9.9-10
ocioso — Śrīmad-bhāgavatam 5.5.29
mudo — Śrīmad-bhāgavatam 9.2.11-13
inválidos — CC Ādi-līlā 7.26
tonto — CC Madhya-līlā 6.214
torpe — CC Madhya-līlā 21.133
jaḍa-vat
como estupefacto — Śrīmad-bhāgavatam 5.2.6
como si fuese estúpido — Śrīmad-bhāgavatam 5.6.6
como un burro — Śrīmad-bhāgavatam 5.10.13
con el aspecto de un sordomudo — Śrīmad-bhāgavatam 5.10.18
como inerte, sin actividades — Śrīmad-bhāgavatam 7.4.37
jaḍa-matiḥ
de inteligencia muy torpe — Śrīmad-bhāgavatam 5.9.8
jaḍa-rūpā
inerte, sin acción — CC Ādi-līlā 5.59
de aspecto inerte — CC Madhya-līlā 20.259
jaḍa loka
gente común y corriente — CC Ādi-līlā 17.23
jaḍa-vyavahāra
comportamiento material — CC Madhya-līlā 12.180