Skip to main content

Word for Word Index

jayaḥ vijayaḥ prabalaḥ balaḥ kumudaḥ kumudākṣaḥ ca viṣvaksenaḥ
así como Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa y Viṣvaksena — Śrīmad-bhāgavatam 8.21.16-17
bhārata-bhū-jayaḥ
una vida en la región de Bhārata-varṣa — Śrīmad-bhāgavatam 5.19.23
jayaḥ
llamado Jaya — Śrīmad-bhāgavatam 3.16.2
controlar — Śrīmad-bhāgavatam 3.28.5
conquistador. — Śrīmad-bhāgavatam 4.28.29
victoria — Śrīmad-bhāgavatam 6.12.7, Śrīmad-bhāgavatam 8.11.7
la victoria — Śrīmad-bhāgavatam 6.12.17
Jaya — Śrīmad-bhāgavatam 8.13.22, Śrīmad-bhāgavatam 9.17.16, Śrīmad-bhāgavatam 9.21.1, Śrīmad-bhāgavatam 9.24.14
Jaya. — Śrīmad-bhāgavatam 9.15.1
un hijo llamado Jaya — Śrīmad-bhāgavatam 9.17.17
prāṇa-jayaḥ
controlar el aire vital — Śrīmad-bhāgavatam 3.28.5
su-jayaḥ
cuyas glorias — Śrīmad-bhāgavatam 5.1.10
ātma-jayaḥ
no verse abrumado por las necesidades corporales — Śrīmad-bhāgavatam 7.11.22
puram-jayaḥ
Purañjaya («el conquistador de la morada») — Śrīmad-bhāgavatam 9.6.12
jayaḥ tasmāt
el hijo de Śruta fue Jaya — Śrīmad-bhāgavatam 9.13.25