Skip to main content

Word for Word Index

lāvaṇya-amṛta-janma-sthāna
el lugar de donde nace el néctar de la belleza — CC Madhya-līlā 2.29
janma-janma-antare
vida tras vida. — CC Madhya-līlā 24.251
janma-antare
en su vida pasada. — CC Antya-līlā 16.143
bahu-janma
durante muchas vidas — CC Antya-līlā 16.131
devakī-janma-vādaḥ
conocido como hijo de Devakī (En realidad nadie puede ser padre o madre de la Suprema Personalidad de Dios. Por esa razón, devakī-janma-vāda significa que se Le conoce como hijo de Devakī. Del mismo modo, también se Le conoce como hijo de madre Yaśodā, Vasudeva o Nanda Mahārāja) — CC Madhya-līlā 13.79
janma-dina-ādi
el día del advenimiento, etc. — CC Madhya-līlā 22.126
janma-dātā pitā
el padre que engendra al hijo — CC Antya-līlā 6.40
janma haila tāra
nació. — CC Antya-līlā 12.48
janma haila
hubo nacimiento — CC Madhya-līlā 16.181
janma haite
desde que nacieron — CC Madhya-līlā 24.113
desde el mismo momento de nacer — CC Madhya-līlā 24.118
hena janma
esa clase de nacimiento — CC Ādi-līlā 13.123
mora janma
mi nacimiento — CC Antya-līlā 4.28
janma mora
mi nacimiento — CC Antya-līlā 11.27
janma
nacimiento — Bg. 2.27, Bg. 4.4, Bg. 4.4, Bg. 4.9, Bg. 4.9, Bg. 6.42, Bg. 8.15, Śrīmad-bhāgavatam 1.3.29, Śrīmad-bhāgavatam 1.4.9, Śrīmad-bhāgavatam 1.6.1, Śrīmad-bhāgavatam 1.6.36, Śrīmad-bhāgavatam 1.7.12, Śrīmad-bhāgavatam 1.8.26, Śrīmad-bhāgavatam 1.8.30, Śrīmad-bhāgavatam 1.12.2, Śrīmad-bhāgavatam 2.1.6, CC Madhya-līlā 2.31, CC Madhya-līlā 3.146, CC Madhya-līlā 12.192, CC Madhya-līlā 20.394
nacimiento — Śrīmad-bhāgavatam 3.2.16, Śrīmad-bhāgavatam 3.7.29, Śrīmad-bhāgavatam 3.24.36, Śrīmad-bhāgavatam 4.6.9, Śrīmad-bhāgavatam 5.14.27, Śrīmad-bhāgavatam 5.19.21, Śrīmad-bhāgavatam 5.24.1, Śrīmad-bhāgavatam 6.1.47, Śrīmad-bhāgavatam 6.15.5, Śrīmad-bhāgavatam 6.17.29, Śrīmad-bhāgavatam 6.19.26-28, Śrīmad-bhāgavatam 7.6.1, Śrīmad-bhāgavatam 7.9.41, Śrīmad-bhāgavatam 8.3.8-9, Śrīmad-bhāgavatam 8.17.21, CC Ādi-līlā 9.41, CC Ādi-līlā 9.46, CC Ādi-līlā 11.36, CC Ādi-līlā 16.79, CC Ādi-līlā 17.111, CC Madhya-līlā 16.201
nacimientos — Śrīmad-bhāgavatam 3.9.15, Śrīmad-bhāgavatam 4.21.31, CC Ādi-līlā 8.16
generación — CC Ādi-līlā 5.53
dicho nacimiento — CC Ādi-līlā 9.41
de nacimiento — CC Ādi-līlā 9.42
momento del nacimiento — CC Ādi-līlā 13.22
del nacimiento — CC Ādi-līlā 17.325
el nacimiento — CC Madhya-līlā 7.125, CC Antya-līlā 12.30
la vida entera — CC Madhya-līlā 14.87
janma-ādi
creación, mantenimiento y disolución — CC Madhya-līlā 8.266, CC Madhya-līlā 20.359, CC Madhya-līlā 25.148
janma-udaya
nacimiento — CC Ādi-līlā 2.32
en el momento de Su nacimiento — CC Ādi-līlā 13.20
janma-sadma
el lugar de nacimiento. — CC Ādi-līlā 5.102
el lugar de la generación. — CC Madhya-līlā 20.287
pāiyā mānuṣa janma
todo aquel que ha obtenido la forma corporal humana — CC Ādi-līlā 13.123
janma-līlā
narración del nacimiento — CC Ādi-līlā 13.124
pasatiempos del nacimiento — CC Ādi-līlā 14.3
los pasatiempos de nacimiento — CC Ādi-līlā 14.4
koṭi-janma
por diez millones de nacimientos — CC Ādi-līlā 17.51
koṭi janma
por diez millones de nacimientos — CC Ādi-līlā 17.52
kṛṣṇa-janma-yātrāte
en la ceremonia de cumpleaños de Kṛṣṇa — CC Madhya-līlā 1.146
janma-sthāne
lugar de nacimiento — CC Madhya-līlā 3.177
en el lugar del nacimiento del Señor Kṛṣṇa — CC Madhya-līlā 17.156
janma-koṭi
de millones de vidas — CC Madhya-līlā 8.70
ā-janma
desde la infancia — CC Madhya-līlā 9.25