Skip to main content

Word for Word Index

ajana-janma-ṛkṣam
la constelación de estrellas denominada Rohiṇī — Śrīmad-bhāgavatam 10.3.1-5
ajāta-janma-sthiti-saṁyamāya
a la Suprema Personalidad de Dios, que nunca nace pero que Se manifiesta una y otra vez en infinidad de encarnaciones — Śrīmad-bhāgavatam 8.6.8
akhila-janma-śobhanam
la mejor de todas las especies de vida — Śrīmad-bhāgavatam 5.13.21
janma-anusmṛtiḥ
recuerdo de lo ocurrido antes de la muerte — Śrīmad-bhāgavatam 5.8.27
bahu-janma
en muchas vidas — Śrīmad-bhāgavatam 10.12.12
bhagavat-janma
advenimiento de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 8.13.6
janma-bhṛtaḥ
promovidos en el nacimiento — Śrīmad-bhāgavatam 1.18.18
druma-janma
nacido del árbol — Śrīmad-bhāgavatam 2.3.22
garbha-janma
el parto — Śrīmad-bhāgavatam 10.4.2
janma
nacimiento — Bg. 2.27, Bg. 4.4, Bg. 4.4, Bg. 4.9, Bg. 4.9, Bg. 6.42, Bg. 8.15, Śrīmad-bhāgavatam 1.3.29, Śrīmad-bhāgavatam 1.4.9, Śrīmad-bhāgavatam 1.6.1, Śrīmad-bhāgavatam 1.6.36, Śrīmad-bhāgavatam 1.7.12, Śrīmad-bhāgavatam 1.8.26, Śrīmad-bhāgavatam 1.8.30, Śrīmad-bhāgavatam 1.12.2, Śrīmad-bhāgavatam 2.1.6, CC Madhya-līlā 2.31, CC Madhya-līlā 3.146, CC Madhya-līlā 12.192, CC Madhya-līlā 20.394
creación — Śrīmad-bhāgavatam 2.5.22, Śrīmad-bhāgavatam 2.10.3
advenimiento — Śrīmad-bhāgavatam 3.1.44, Śrīmad-bhāgavatam 8.1.2, Śrīmad-bhāgavatam 10.2.36
nacimiento — Śrīmad-bhāgavatam 3.2.16, Śrīmad-bhāgavatam 3.7.29, Śrīmad-bhāgavatam 3.24.36, Śrīmad-bhāgavatam 4.6.9, Śrīmad-bhāgavatam 5.14.27, Śrīmad-bhāgavatam 5.19.21, Śrīmad-bhāgavatam 5.24.1, Śrīmad-bhāgavatam 6.1.47, Śrīmad-bhāgavatam 6.15.5, Śrīmad-bhāgavatam 6.17.29, Śrīmad-bhāgavatam 6.19.26-28, Śrīmad-bhāgavatam 7.6.1, Śrīmad-bhāgavatam 7.9.41, Śrīmad-bhāgavatam 8.3.8-9, Śrīmad-bhāgavatam 8.17.21, CC Ādi-līlā 9.41, CC Ādi-līlā 9.46, CC Ādi-līlā 11.36, CC Ādi-līlā 16.79, CC Ādi-līlā 17.111, CC Madhya-līlā 16.201
creación — Śrīmad-bhāgavatam 3.5.16, Śrīmad-bhāgavatam 3.5.43, Śrīmad-bhāgavatam 7.9.31
nacimientos — Śrīmad-bhāgavatam 3.9.15, Śrīmad-bhāgavatam 4.21.31, CC Ādi-līlā 8.16
aparición — Śrīmad-bhāgavatam 3.14.4
después de nacimientos — Śrīmad-bhāgavatam 3.24.28
la creación — Śrīmad-bhāgavatam 5.17.21, Śrīmad-bhāgavatam 6.3.12, Śrīmad-bhāgavatam 10.3.19
nacimiento en una familia muy refinada y aristocrática — Śrīmad-bhāgavatam 5.19.7
buena cuna — Śrīmad-bhāgavatam 5.26.30
de vidas — Śrīmad-bhāgavatam 6.2.7
nacimiento aristocrático — Śrīmad-bhāgavatam 6.14.12
el nacimiento — Śrīmad-bhāgavatam 6.18.78, Śrīmad-bhāgavatam 6.19.2-3, Śrīmad-bhāgavatam 10.3.22, Śrīmad-bhāgavatam 10.3.29
aristocracia o nobleza — Śrīmad-bhāgavatam 7.4.31-32
cuyo nacimiento — Śrīmad-bhāgavatam 7.9.17
por nacimiento — Śrīmad-bhāgavatam 7.11.13
el advenimiento — Śrīmad-bhāgavatam 8.18.6
por nacer en una familia aristocrática — Śrīmad-bhāgavatam 8.22.26
janma-ādi
creación, conservación y destrucción — Śrīmad-bhāgavatam 1.1.1
la creación, el mantenimiento y la aniquilación — Śrīmad-bhāgavatam 8.1.13
janma-ādau
creación y destrucción — Śrīmad-bhāgavatam 2.10.45
janma-kṛt
progenitor — Śrīmad-bhāgavatam 3.13.7
janma-śata-udbhavam
ocurridas durante las cien últimas vidas — Śrīmad-bhāgavatam 3.31.9
tat janma
ese nacimiento — Śrīmad-bhāgavatam 4.4.22, Śrīmad-bhāgavatam 4.31.9
janma-āvaliḥ
sucesión de nacimientos — Śrīmad-bhāgavatam 5.9.3
nṛ-janma
tú, que has nacido como ser humano — Śrīmad-bhāgavatam 5.13.21
smṛti-mat janma
un nacimiento que nos permita recordar los pies de loto del Señor — Śrīmad-bhāgavatam 5.19.28
janma-smṛtiḥ
el recuerdo del nacimiento — Śrīmad-bhāgavatam 6.1.49
janma-karmabhiḥ
con Su nacimiento y Sus actividades trascendentales — Śrīmad-bhāgavatam 6.4.33
por nacimiento y actividades. — Śrīmad-bhāgavatam 8.7.3