Skip to main content

Word for Word Index

a-tat-jña-jana
por personas que no conocían su verdadera posición — Śrīmad-bhāgavatam 5.9.9-10
jana-antāt
de situaciones peligrosas creadas por otras gentes — Śrīmad-bhāgavatam 6.8.18
nija-jana-anukampita-hṛdayaḥ
cuyo corazón está siempre lleno de misericordia hacia Sus devotos — Śrīmad-bhāgavatam 5.24.27
jana-kalmaṣa-apaham
que purifica a la gente de todas las reacciones pecaminosas — Śrīmad-bhāgavatam 8.18.28
jana-ardanam
que aparta todos los inconvenientes que puedan presentarse ante el devoto — Śrīmad-bhāgavatam 4.30.21
jana-ardanaḥ
el controlador de las entidades vivientes. — Śrīmad-bhāgavatam 3.7.20
sva-jana-arpaṇāt
o debido a los familiares invitados. — Śrīmad-bhāgavatam 7.15.4
sva-jana-artha-dārān
los familiares, las riquezas, y una bella esposa — Śrīmad-bhāgavatam 5.14.44
jana-atyaye
para la destrucción final de toda la creación. — Śrīmad-bhāgavatam 10.3.20
bhagavat-jana-parāyaṇam
un seguidor de los devotos del Señor, los brāhmaṇas y los vaiṣṇavasŚrīmad-bhāgavatam 5.5.28
bhakta-jana
los devotos — Śrīmad-bhāgavatam 6.13.22-23
bhakta-jana-priyaḥ
Yo dependo, no solo de Mi devoto, sino también del devoto de Mi devoto (el devoto de Mi devoto Me es muy querido). — Śrīmad-bhāgavatam 9.4.63
bhavat-jana
de Tus devotos íntimos — Śrīmad-bhāgavatam 4.9.10
jana-deva
¡oh, rey del pueblo! — Śrīmad-bhāgavatam 8.19.2
jana-ājīvya-druma-ākīrṇam
muy poblada de árboles, que eran el medio de vida de sus habitantes — Śrīmad-bhāgavatam 10.13.59
ekānta-jana-priyaḥ
muy querido por los devotos — Śrīmad-bhāgavatam 8.24.31
jana-padān
metrópolis — Śrīmad-bhāgavatam 1.6.11
ciudad — Śrīmad-bhāgavatam 1.11.1
viṣṇu-jana
devotos del Señor — Śrīmad-bhāgavatam 1.7.11
jana-padāḥ
ciudades y pueblos — Śrīmad-bhāgavatam 1.8.40
ciudades — Śrīmad-bhāgavatam 1.14.20
sva-jana
parientes — Śrīmad-bhāgavatam 1.9.36
relaciones familiares — Śrīmad-bhāgavatam 3.25.22
familiares — Śrīmad-bhāgavatam 4.3.18
jana-unmāda-karī
de lo más seductora — Śrīmad-bhāgavatam 2.1.31
svapna-jana
una persona que sueña — Śrīmad-bhāgavatam 2.1.39
jana
la generalidad de la gente — Śrīmad-bhāgavatam 2.7.26
de la gente — Śrīmad-bhāgavatam 4.15.24
de personas — Śrīmad-bhāgavatam 4.29.54, CC Madhya-līlā 22.91
por personas — Śrīmad-bhāgavatam 7.14.3-4
pañca-jana
la región de las almas que se han ido — Śrīmad-bhāgavatam 3.3.2
jana-ālayaiḥ
por los habitantes de los planetas Janalokas. — Śrīmad-bhāgavatam 3.11.32
matta-jana-priyaḥ
muy querido para los dementes — Śrīmad-bhāgavatam 4.2.14-15
ku-jana-prasaṅgataḥ
de la relación con una mala persona — Śrīmad-bhāgavatam 4.4.22
sat-jana
de los nobles — Śrīmad-bhāgavatam 4.9.45
puṇya-jana-ālayam
a la ciudad de los yakṣas.Śrīmad-bhāgavatam 4.10.4
puṇya-jana
de los yakṣasŚrīmad-bhāgavatam 4.10.14
de entidades vivientes superiores — Śrīmad-bhāgavatam 9.3.35
jana-padam
el estado — Śrīmad-bhāgavatam 4.14.39-40
ciudad — Śrīmad-bhāgavatam 4.25.47