Skip to main content

Word for Word Index

janaḥ ayam
todos los habitantes del mundo. — Śrīmad-bhāgavatam 6.3.1
la gente en general — Śrīmad-bhāgavatam 7.9.23
su-janaḥ iva
como una persona muy caballerosa — Śrīmad-bhāgavatam 5.8.16
janaḥ
persona — Bg. 3.21, Śrīmad-bhāgavatam 3.30.1, Śrīmad-bhāgavatam 4.4.7, Śrīmad-bhāgavatam 4.8.17, Śrīmad-bhāgavatam 5.12.5-6
ellos. — Śrīmad-bhāgavatam 1.5.15
una persona — Śrīmad-bhāgavatam 1.5.19
persona. — Śrīmad-bhāgavatam 1.5.19
persona — Śrīmad-bhāgavatam 1.13.20
el sistema planetario que se encuentra por encima de Mahar — Śrīmad-bhāgavatam 2.1.28
personas. — Śrīmad-bhāgavatam 3.7.17
una persona — Śrīmad-bhāgavatam 3.9.9, Śrīmad-bhāgavatam 4.29.76-77, Śrīmad-bhāgavatam 5.17.24, Śrīmad-bhāgavatam 5.18.3, Śrīmad-bhāgavatam 5.20.33, Śrīmad-bhāgavatam 7.9.11, Śrīmad-bhāgavatam 7.9.50, Śrīmad-bhāgavatam 7.15.20, Śrīmad-bhāgavatam 8.24.51
el planeta Janaloka — Śrīmad-bhāgavatam 3.13.25
el sistema planetario Janaloka — Śrīmad-bhāgavatam 3.13.44
nadie. — Śrīmad-bhāgavatam 4.10.21
la persona — Śrīmad-bhāgavatam 4.13.34
toda la gente. — Śrīmad-bhāgavatam 4.13.40
la gente en general — Śrīmad-bhāgavatam 4.20.30, Śrīmad-bhāgavatam 7.9.25
la generalidad de la gente — Śrīmad-bhāgavatam 4.20.31
el alma condicionada — Śrīmad-bhāgavatam 5.5.9, Śrīmad-bhāgavatam 5.13.9, Śrīmad-bhāgavatam 5.13.19, Śrīmad-bhāgavatam 7.2.42
la persona necia — Śrīmad-bhāgavatam 6.12.9
esa persona. — Śrīmad-bhāgavatam 7.15.18
la gente — Śrīmad-bhāgavatam 8.5.30
ninguna persona. — Śrīmad-bhāgavatam 8.21.22
el alma condicionada sujeta al nacimiento y la muerte — Śrīmad-bhāgavatam 8.24.47
la persona que no es un guru genuino (una persona corriente) — Śrīmad-bhāgavatam 8.24.51
la sociedad humana — Śrīmad-bhāgavatam 10.2.34
toda entidad viviente que se halle en el mundo material — Śrīmad-bhāgavatam 10.5.30
sva-janaḥ
pariente — Śrīmad-bhāgavatam 3.14.26
un familiar — Śrīmad-bhāgavatam 5.5.18