Skip to main content

Word for Word Index

adharma-jam
producto de los actos irreligiosos — Śrīmad-bhāgavatam 6.2.17
agra-jam
a su hermano mayor (el rey Dhṛtarāṣṭra) — Śrīmad-bhāgavatam 3.20.2
lakṣmaṇa-agra-jam
el hermano mayor de Lakṣmaṇa — Śrīmad-bhāgavatam 5.19.1
aruṇa-mūrdha-jam
cuyo cabello tenía el color del cobre — Śrīmad-bhāgavatam 10.6.15-17
tvat-aṅga-jam
que procede de tu cuerpo. — Śrīmad-bhāgavatam 4.4.23
yat-aṅga-jām
cuya hija — Śrīmad-bhāgavatam 4.4.30
aṅga-jam
a su hijo — Śrīmad-bhāgavatam 4.9.42-43
cosas sucias, o infecciones del cuerpo — Śrīmad-bhāgavatam 5.18.11
sva-bhāva-jam
nacido de las propias modalidades de la naturaleza — Śrīmad-bhāgavatam 7.11.32
bhūta-jam
debido a otras entidades vivientes — Śrīmad-bhāgavatam 7.15.24
deha-vāk-buddhi-jam
cometidos con el cuerpo, las palabras y la inteligencia — Śrīmad-bhāgavatam 6.1.13-14
jala-jam
una caracola (nacida en el agua) — Śrīmad-bhāgavatam 8.15.6
la caracola — Śrīmad-bhāgavatam 8.15.23
karma-jam
causado por actividades — Śrīmad-bhāgavatam 6.2.36-37
ātma-jam
su propio hijo — Śrīmad-bhāgavatam 1.7.8, Śrīmad-bhāgavatam 1.18.41
su hijo — Śrīmad-bhāgavatam 4.9.37
producida de sí mismo. — Śrīmad-bhāgavatam 4.15.19
a su propio hijo — Śrīmad-bhāgavatam 4.16.13
a su hijo — Śrīmad-bhāgavatam 5.1.22
su propio hijo — Śrīmad-bhāgavatam 5.8.27
un hijo. — Śrīmad-bhāgavatam 6.14.30, Śrīmad-bhāgavatam 9.1.35
sufrimientos debidos al cuerpo y la mente — Śrīmad-bhāgavatam 7.15.24
sparśa-jam
derivada de la sensación del tacto — Śrīmad-bhāgavatam 4.9.9
saṅkalpa-jam
el resultado deseado — Śrīmad-bhāgavatam 4.9.27
vipāka-jam
obtenida como resultado — Śrīmad-bhāgavatam 4.29.54
jam
nacidas — Śrīmad-bhāgavatam 5.1.41
jarāyu-jam
el que nace de un vientre — Śrīmad-bhāgavatam 5.18.32
sveda-jam
el que nace del sudor — Śrīmad-bhāgavatam 5.18.32
tat-kāla-jam
nacido en ese momento — Śrīmad-bhāgavatam 5.23.9
kāla-jam
nacido del tiempo. — Śrīmad-bhāgavatam 6.6.9
moha-jam
nacido de la ignorancia — Śrīmad-bhāgavatam 7.2.42
producto del conocimiento ilusorio — Śrīmad-bhāgavatam 7.7.19-20
manasi-jam
que no es más que una invención mental (en realidad no hay felicidad) — Śrīmad-bhāgavatam 7.9.45
uṭa-jam
hecha de hierba — Śrīmad-bhāgavatam 7.12.20
paṅka-jam
lleno de flores de loto — Śrīmad-bhāgavatam 8.2.14-19
prathama-jam
el primer bebé — Śrīmad-bhāgavatam 10.1.57
kaṁsa-jam
debido a Kaṁsa — Śrīmad-bhāgavatam 10.2.6
kaumāra-jam karma
realizado durante la edad kaumara (a los cinco años) — Śrīmad-bhāgavatam 10.12.37
ātma-jām
a su propia hija — Śrīmad-bhāgavatam 3.21.27
la Tierra — Śrīmad-bhāgavatam 4.23.1-3