Skip to main content

Word for Word Index

jala-dhāra
lluvias de agua — CC Antya-līlā 18.85
jala dila
trajo agua — CC Madhya-līlā 3.78
gaṅgā-jala diyā
con agua del Ganges. — CC Ādi-līlā 13.70
jala diyā
con agua — CC Madhya-līlā 14.76
nāḍu gaṅgā-jala
unas bolas dulces tan blancas como el agua del Ganges — CC Antya-līlā 10.25
gaṅgā-jala
el agua del Ganges — CC Ādi-līlā 3.108
agua del Ganges — CC Ādi-līlā 17.116
el dulce gaṅgājalaCC Antya-līlā 18.106
śuddha-gaṅgā-jala
las puras aguas del Ganges — CC Madhya-līlā 2.48
ghaṭa-jala
un cántaro de agua. — CC Madhya-līlā 12.122
kṛṣṇa-gopī-jala-keli
los pasatiempos acuáticos de Kṛṣṇa y las gopīsCC Antya-līlā 20.134
jala haite
del agua — CC Antya-līlā 18.95
jala-ja-uttamam
la caracola, el mejor de los seres acuáticos — Śrīmad-bhāgavatam 8.4.26
jala-tulasīra sevāya
por adorar con agua y tulasīCC Antya-līlā 6.302
jala-āvilām
con barro — CC Antya-līlā 10.21
jala-līlā
los pasatiempos en el agua. — CC Antya-līlā 10.41
jala-krīḍā kare
manifiesta Sus pasatiempos acuáticos — CC Antya-līlā 10.42
jala-līlā kari’
tras acabar los pasatiempos en el agua — CC Antya-līlā 10.52
jala-āśayam
depósito de agua — Śrīmad-bhāgavatam 1.18.24-25
lagos. — Śrīmad-bhāgavatam 4.6.29
a las márgenes del lago — Śrīmad-bhāgavatam 9.18.8
jala-āplutaḥ
lavado por completo — Śrīmad-bhāgavatam 2.1.16
jala
agua — Śrīmad-bhāgavatam 2.6.13-16, Śrīmad-bhāgavatam 2.10.37-40, CC Ādi-līlā 17.28, CC Ādi-līlā 17.44, CC Madhya-līlā 3.56, CC Madhya-līlā 4.56, CC Madhya-līlā 4.76, CC Madhya-līlā 4.88, CC Madhya-līlā 6.66, CC Madhya-līlā 12.95, CC Madhya-līlā 12.98, CC Madhya-līlā 12.99, CC Madhya-līlā 12.103, CC Madhya-līlā 12.109, CC Madhya-līlā 19.86, CC Antya-līlā 6.296, CC Antya-līlā 17.59, CC Antya-līlā 18.85, CC Antya-līlā 18.88
agua — Śrīmad-bhāgavatam 3.8.17, Śrīmad-bhāgavatam 9.21.13, CC Ādi-līlā 5.54, CC Ādi-līlā 7.28, CC Ādi-līlā 10.144, CC Ādi-līlā 12.66, CC Ādi-līlā 12.69, CC Ādi-līlā 17.117, CC Madhya-līlā 13.109, CC Madhya-līlā 15.134
aguas — Śrīmad-bhāgavatam 3.23.25
sobre el agua — Śrīmad-bhāgavatam 3.27.1
o dentro del agua — Śrīmad-bhāgavatam 6.4.19
con agua — Śrīmad-bhāgavatam 8.17.6
el agua — Śrīmad-bhāgavatam 10.8.25, CC Madhya-līlā 2.24, CC Madhya-līlā 4.55, CC Madhya-līlā 19.78
en el agua — CC Ādi-līlā 2.30, CC Ādi-līlā 3.69, CC Ādi-līlā 6.23
agua. — CC Ādi-līlā 10.68
agua. — CC Madhya-līlā 1.158, CC Madhya-līlā 19.81
de agua — CC Madhya-līlā 12.207, CC Madhya-līlā 17.32
el agua — CC Madhya-līlā 14.225
o entidades vivientes que pueden moverse dentro del agua — CC Madhya-līlā 19.144
del agua — CC Madhya-līlā 24.337
lágrimas — CC Antya-līlā 18.50
jala-plutam
llenado con agua. — Śrīmad-bhāgavatam 3.11.9
jala-yānaiḥ
con buques de alta mar — Śrīmad-bhāgavatam 3.14.18
jala-īśa
del controlador del agua, Varuṇa — Śrīmad-bhāgavatam 3.18.1