Skip to main content

Word for Word Index

jīva-loka-bhava-adhvā
el sendero de la existencia material del alma condicionada — Śrīmad-bhāgavatam 5.13.26
akhila-jīva-marmaṇi
en todos sus centros de vitalidad — Śrīmad-bhāgavatam 10.6.11
aśeṣa-jīva-nikāyānām
de cantidades ilimitadas de entidades vivientes — Śrīmad-bhāgavatam 5.24.19
jīva-bhūta-ātma-bhūte
que es la vida y la Superalma — Śrīmad-bhāgavatam 5.24.19
jīva-bhūtena
poseído por la entidad viviente — Śrīmad-bhāgavatam 3.31.43
jīva-dhānīm
el lugar de reposo de todos los seres vivientes — Śrīmad-bhāgavatam 3.13.30
jīva-sāmyam gataḥ
cuando entiende que la situación es la misma para todos — Śrīmad-bhāgavatam 10.10.14
jīva-gatim
la verdadera naturaleza de la entidad viviente — Śrīmad-bhāgavatam 3.31.47
jīva-haraṇam
matando a un ser viviente — Śrīmad-bhāgavatam 2.7.27
jīva jīva iti
¡oh, entidad viviente, vive! — Śrīmad-bhāgavatam 9.22.8
jīva-lokasya
de los seres vivientes condicionados — Śrīmad-bhāgavatam 1.7.24
de los planetas habitados por las entidades vivientes — Śrīmad-bhāgavatam 3.10.9
para la gente en general — Śrīmad-bhāgavatam 3.29.3
del mundo material — Śrīmad-bhāgavatam 6.3.4
de este mundo material — Śrīmad-bhāgavatam 7.3.31
jīva
ser viviente — Śrīmad-bhāgavatam 1.10.22
deseamos que vivas por — Śrīmad-bhāgavatam 1.18.11
entidades vivientes — Śrīmad-bhāgavatam 2.7.12
la entidad viviente — Śrīmad-bhāgavatam 3.7.41, CC Ādi-līlā 5.45, CC Madhya-līlā 15.276, CC Madhya-līlā 22.10, CC Madhya-līlā 22.24, CC Madhya-līlā 25.104
de las entidades vivientes — Śrīmad-bhāgavatam 3.29.34
de las almas jīvaŚrīmad-bhāgavatam 3.31.16
del alma jīvaŚrīmad-bhāgavatam 3.33.26
que tengas larga vida — Śrīmad-bhāgavatam 4.9.46
de entidades vivientes — Śrīmad-bhāgavatam 5.1.27
entidades vivientes — Śrīmad-bhāgavatam 9.4.56, CC Ādi-līlā 10.42
mantener la vida — Śrīmad-bhāgavatam 9.21.13
jīva-lokam
la sociedad humana. — Śrīmad-bhāgavatam 1.16.22
jīva-yoniṣu
en diferentes especies de vida — Śrīmad-bhāgavatam 3.9.19
jīva-nikāya
donde están en suspenso las almas condicionadas — Śrīmad-bhāgavatam 3.20.16
jīva-saṁjñitāt
del alma jīvaŚrīmad-bhāgavatam 3.28.41
entidades vivientes que reciben el nombre de jīvasŚrīmad-bhāgavatam 4.24.28
jīva-nirmuktaḥ
liberada también del cuerpo sutil — Śrīmad-bhāgavatam 4.11.14
jīva-kośam
la cubierta del alma espiritual — Śrīmad-bhāgavatam 4.22.26
enjaulamiento de la entidad viviente. — Śrīmad-bhāgavatam 4.23.11
jīva-saṅghān
grupos de animales — Śrīmad-bhāgavatam 4.25.7
jīva-lokaḥ
el alma condicionada en el mundo material — Śrīmad-bhāgavatam 4.29.41
la entidad viviente condicionada — Śrīmad-bhāgavatam 5.14.1
jīva-ātmā
el alma espiritual individual — Śrīmad-bhāgavatam 4.29.Texts 29.1a-2a
la entidad viviente — Śrīmad-bhāgavatam 8.22.25
vigata-jīva-lakṣaṇaḥ
que no da señales de vida — Śrīmad-bhāgavatam 5.14.16