Skip to main content

Word for Word Index

jñāna-vayaḥ-adhikaḥ
que era el mayor de todos por conocimiento y por edad — Śrīmad-bhāgavatam 10.11.22
jñāna-agninā
por el fuego del conocimiento — Śrīmad-bhāgavatam 8.21.2-3
jñāna-asim
la espada del conocimiento — Śrīmad-bhāgavatam 5.13.20
la espada o arma del conocimiento — Śrīmad-bhāgavatam 7.15.45
jñāna-asinā
con la espada del conocimiento — Śrīmad-bhāgavatam 5.12.16
jñāna-kalā-avatīrṇam
que ha descendido como la encarnación de conocimiento completo en Su porción plenaria conocida con el nombre de Kapiladeva. — Śrīmad-bhāgavatam 5.10.19
jñāna-bhraṁśaḥ
privado de conocimiento verdadero — Śrīmad-bhāgavatam 4.22.31
dharma-jñāna-vairāgya
de religión, conocimiento puro y renunciación — Śrīmad-bhāgavatam 5.20.40
dravya-jñāna-kriyā-ātmakaḥ
compuesto de los elementos materiales, los sentidos para adquirir conocimiento y los sentidos para la acción — Śrīmad-bhāgavatam 6.15.25
jñāna-durbalāḥ
los que tienen escaso conocimiento. — Śrīmad-bhāgavatam 4.19.22
jñāna-dīpa-prade
que ilumina con la antorcha del conocimiento — Śrīmad-bhāgavatam 7.15.26
jñāna-dīpaḥ
la antorcha del conocimiento — Śrīmad-bhāgavatam 6.15.16
jñāna-dīpeṣu
con la iluminación en el conocimiento verdadero — Śrīmad-bhāgavatam 7.15.52
jñāna-dīpite
iluminados en el conocimiento perfecto. — Śrīmad-bhāgavatam 7.15.9
jñāna-vijñāna-pāra-ge
expertas tanto en el conocimiento trascendental como en el conocimiento védico. — Śrīmad-bhāgavatam 4.1.64
jñāna-ghanam
Tu Señoría, que eres conocimiento concentrado — Śrīmad-bhāgavatam 9.8.23
jñāna-ghanāya
que es conocimiento o el Brahman impersonal — Śrīmad-bhāgavatam 8.3.12
jñāna-gūhayā
por el poder que tiene de cubrir el conocimiento. — Śrīmad-bhāgavatam 3.26.5
jñāna-hetavaḥ
personas muy eruditas que predican por todo el mundo. — Śrīmad-bhāgavatam 6.15.12-15
jñāna
conocimiento — Śrīmad-bhāgavatam 1.2.12, Śrīmad-bhāgavatam 1.3.43, Śrīmad-bhāgavatam 2.5.19, CC Madhya-līlā 1.179, CC Madhya-līlā 6.89, CC Madhya-līlā 8.9, CC Madhya-līlā 8.155, CC Madhya-līlā 10.157, CC Madhya-līlā 19.218, CC Madhya-līlā 20.357, CC Madhya-līlā 24.352, CC Antya-līlā 4.179, CC Antya-līlā 5.104-105, CC Antya-līlā 7.129, CC Antya-līlā 14.11
conocimiento material — Śrīmad-bhāgavatam 2.5.23, CC Madhya-līlā 19.168
conocimiento — Śrīmad-bhāgavatam 3.5.21, Śrīmad-bhāgavatam 3.25.18, Śrīmad-bhāgavatam 3.26.31, Śrīmad-bhāgavatam 3.32.26, Śrīmad-bhāgavatam 4.22.26, Śrīmad-bhāgavatam 4.22.33, Śrīmad-bhāgavatam 4.23.18, Śrīmad-bhāgavatam 4.24.75, Śrīmad-bhāgavatam 4.28.41, Śrīmad-bhāgavatam 4.31.16, Śrīmad-bhāgavatam 5.19.9, Śrīmad-bhāgavatam 6.14.23, Śrīmad-bhāgavatam 7.10.65-66, CC Ādi-līlā 2.96, CC Ādi-līlā 4.67, CC Ādi-līlā 6.62, CC Madhya-līlā 14.101, CC Madhya-līlā 24.79, CC Madhya-līlā 24.180
conocimiento, especulaciones filosóficas — Śrīmad-bhāgavatam 3.5.31
conocimiento material — Śrīmad-bhāgavatam 3.10.15
de adquisición de conocimiento — Śrīmad-bhāgavatam 3.10.16
con conocimiento de las Escrituras — Śrīmad-bhāgavatam 3.24.17
con conocimiento — Śrīmad-bhāgavatam 3.25.43, Śrīmad-bhāgavatam 4.30.41, Śrīmad-bhāgavatam 5.19.25
sentidos para adquirir conocimiento — Śrīmad-bhāgavatam 4.20.11
del conocimiento — Śrīmad-bhāgavatam 5.3.11
conocimiento perfecto — Śrīmad-bhāgavatam 5.5.28
by knowledge — Śrīmad-bhāgavatam 5.6.1
del conocimiento de las Escrituras védicas — Śrīmad-bhāgavatam 6.16.58
de conocimiento — Śrīmad-bhāgavatam 7.3.28
por medio del conocimiento — Śrīmad-bhāgavatam 7.15.40
y conocimiento — Śrīmad-bhāgavatam 8.1.5
con conocimiento completo — Śrīmad-bhāgavatam 10.13.54
jñāna śaktiḥ
inteligencia que guía — Śrīmad-bhāgavatam 2.5.24
jñāna-śaktiḥ
los cinco sentidos de adquisición de conocimiento — Śrīmad-bhāgavatam 2.5.31
jñāna-yogaḥ
investigación filosófica — Śrīmad-bhāgavatam 3.32.32
jñāna-udaye
al surgir el conocimiento — Śrīmad-bhāgavatam 4.11.2