Skip to main content

Word for Word Index

indriya-grāmam
todos los sentidos — Bg. 12.3-4
los sentidos — Śrīmad-bhāgavatam 10.3.33
indriya-grāmaḥ
sus sentidos — Śrīmad-bhāgavatam 6.2.40
el conjunto de los sentidos — Śrīmad-bhāgavatam 9.19.17
los sentidos — Śrīmad-bhāgavatam 10.4.38
el conjunto de los sentidos — CC Antya-līlā 2.119
indriya-ārāmaḥ
satisfecho por la complacencia de los sentidos — Bg. 3.16
indriya
de los órganos de los sentidos — Bg. 4.26
los sentidos — Bg. 4.27, Bg. 6.11-12, Śrīmad-bhāgavatam 2.6.40-41, Śrīmad-bhāgavatam 2.10.3, CC Antya-līlā 2.118
sentidos — Bg. 5.27-28, Bg. 13.15, Bg. 13.15, Śrīmad-bhāgavatam 1.2.10, Śrīmad-bhāgavatam 1.2.33, Śrīmad-bhāgavatam 1.9.31, Śrīmad-bhāgavatam 2.2.30, Śrīmad-bhāgavatam 2.5.32, Śrīmad-bhāgavatam 2.6.22, CC Madhya-līlā 3.70, CC Antya-līlā 5.124-125, CC Antya-līlā 14.41
y los sentidos — Bg. 18.33, Bg. 18.38
físicamente — Śrīmad-bhāgavatam 1.6.14
los órganos de los sentidos — Śrīmad-bhāgavatam 1.18.26
sentidos — Śrīmad-bhāgavatam 3.5.29, Śrīmad-bhāgavatam 3.7.13, Śrīmad-bhāgavatam 3.7.23, Śrīmad-bhāgavatam 3.9.3, Śrīmad-bhāgavatam 3.14.20, Śrīmad-bhāgavatam 3.25.7, Śrīmad-bhāgavatam 3.31.14, Śrīmad-bhāgavatam 3.31.44, Śrīmad-bhāgavatam 4.22.23, Śrīmad-bhāgavatam 4.22.37, Śrīmad-bhāgavatam 4.24.62, Śrīmad-bhāgavatam 4.29.18-20, Śrīmad-bhāgavatam 6.8.30, CC Ādi-līlā 4.71
sentidos materiales — Śrīmad-bhāgavatam 3.9.33, Śrīmad-bhāgavatam 3.9.36, Śrīmad-bhāgavatam 7.1.35
los sentidos — Śrīmad-bhāgavatam 3.15.7, Śrīmad-bhāgavatam 3.26.25, Śrīmad-bhāgavatam 3.26.34, Śrīmad-bhāgavatam 3.28.41, Śrīmad-bhāgavatam 3.31.13, Śrīmad-bhāgavatam 3.32.9, Śrīmad-bhāgavatam 3.33.2, Śrīmad-bhāgavatam 4.2.26, Śrīmad-bhāgavatam 4.17.34, Śrīmad-bhāgavatam 4.24.34, Śrīmad-bhāgavatam 5.5.10-13, Śrīmad-bhāgavatam 6.16.23, Śrīmad-bhāgavatam 6.16.24, Śrīmad-bhāgavatam 6.19.13, Śrīmad-bhāgavatam 7.3.33, Śrīmad-bhāgavatam 7.4.33, Śrīmad-bhāgavatam 7.15.46, Śrīmad-bhāgavatam 8.5.27, Śrīmad-bhāgavatam 8.5.38, Śrīmad-bhāgavatam 8.7.25, Śrīmad-bhāgavatam 8.17.2-3, CC Madhya-līlā 25.225
los sentidos para trabajar y registrar conocimiento — Śrīmad-bhāgavatam 3.26.71
los sentidos materiales — Śrīmad-bhāgavatam 3.27.14
por los sentidos — Śrīmad-bhāgavatam 4.29.8, Śrīmad-bhāgavatam 4.29.68
los sentidos para adquirir conocimiento — Śrīmad-bhāgavatam 4.29.18-20
de los sentidos — Śrīmad-bhāgavatam 4.29.23-25, Śrīmad-bhāgavatam 4.29.57, Śrīmad-bhāgavatam 4.29.63, Śrīmad-bhāgavatam 7.3.28, Śrīmad-bhāgavatam 7.15.19, Śrīmad-bhāgavatam 7.15.41, Śrīmad-bhāgavatam 8.9.5
y para los sentidos — Śrīmad-bhāgavatam 5.24.10
los diez sentidos — Śrīmad-bhāgavatam 6.12.11, Śrīmad-bhāgavatam 7.2.46
y de los sentidos en sí — Śrīmad-bhāgavatam 7.8.8
con los sentidos — Śrīmad-bhāgavatam 8.20.22
de los sentidos — Śrīmad-bhāgavatam 10.10.30-31, CC Madhya-līlā 20.276
a los sentidos — CC Antya-līlā 8.49
indriya-kāmaḥ tu
pero aquel que desea tener unos órganos de los sentidos fuertes — Śrīmad-bhāgavatam 2.3.2-7
indriya-vikledaḥ
babear — Śrīmad-bhāgavatam 3.20.41
indriya-vṛttayaḥ
las que tienen percepción sensorial. — Śrīmad-bhāgavatam 3.29.28
indriya-vṛttibhiḥ
por las actividades de los sentidos — Śrīmad-bhāgavatam 3.32.24
ātma-indriya-jayena
mediante el control de la mente y los sentidos — Śrīmad-bhāgavatam 3.32.34-36
prāṇa-indriya
el aire vital y los sentidos — Śrīmad-bhāgavatam 4.8.44
indriya-ratau
en cuestión de complacencia de los sentidos — Śrīmad-bhāgavatam 4.8.61
jita-indriya
habiendo controlado los sentidos — Śrīmad-bhāgavatam 4.20.13
indriya-īśaḥ
una entidad viviente — Śrīmad-bhāgavatam 4.22.3
indriya-ātmane
el director de los sentidos — Śrīmad-bhāgavatam 4.24.36
sarva-indriya
todos los sentidos — Śrīmad-bhāgavatam 4.24.44, Śrīmad-bhāgavatam 4.31.19, CC Ādi-līlā 9.32, CC Ādi-līlā 16.110
de todos los sentidos — Śrīmad-bhāgavatam 6.16.33
indriya-saṅgrahaḥ
cinco sentidos y la mente. — Śrīmad-bhāgavatam 4.28.57