Skip to main content

Word for Word Index

indriya-artha
los objetos de los sentidos — CC Madhya-līlā 23.24
indriya-artheṣu
complacencia de los sentidos — CC Madhya-līlā 24.160
bhūta-indriya-ātmakam
la causa original de los sentidos y de los seres vivos — CC Madhya-līlā 25.36
indriya carāñā
satisfaciendo los sentidos — CC Antya-līlā 2.120
indriya-damana
controlar los sentidos — CC Antya-līlā 3.141
deha-indriya
todos los miembros y sentidos de Mi cuerpo — CC Madhya-līlā 2.40
deha-indriya-mana
el cuerpo, los sentidos y la mente — CC Madhya-līlā 24.63
indriya-gaṇa
sentidos — CC Madhya-līlā 2.30
nija-indriya-gaṇa
propios sentidos — CC Madhya-līlā 13.164
pañca-indriya-gaṇa
cinco sentidos de percepción — CC Antya-līlā 15.16
indriya-grāmaḥ
el conjunto de los sentidos — CC Antya-līlā 2.119
indriya
los sentidos — Bg. 4.27, Bg. 6.11-12, Śrīmad-bhāgavatam 2.6.40-41, Śrīmad-bhāgavatam 2.10.3, CC Antya-līlā 2.118
sentidos — Bg. 5.27-28, Bg. 13.15, Bg. 13.15, Śrīmad-bhāgavatam 1.2.10, Śrīmad-bhāgavatam 1.2.33, Śrīmad-bhāgavatam 1.9.31, Śrīmad-bhāgavatam 2.2.30, Śrīmad-bhāgavatam 2.5.32, Śrīmad-bhāgavatam 2.6.22, CC Madhya-līlā 3.70, CC Antya-līlā 5.124-125, CC Antya-līlā 14.41
sentidos — Śrīmad-bhāgavatam 3.5.29, Śrīmad-bhāgavatam 3.7.13, Śrīmad-bhāgavatam 3.7.23, Śrīmad-bhāgavatam 3.9.3, Śrīmad-bhāgavatam 3.14.20, Śrīmad-bhāgavatam 3.25.7, Śrīmad-bhāgavatam 3.31.14, Śrīmad-bhāgavatam 3.31.44, Śrīmad-bhāgavatam 4.22.23, Śrīmad-bhāgavatam 4.22.37, Śrīmad-bhāgavatam 4.24.62, Śrīmad-bhāgavatam 4.29.18-20, Śrīmad-bhāgavatam 6.8.30, CC Ādi-līlā 4.71
los sentidos — Śrīmad-bhāgavatam 3.15.7, Śrīmad-bhāgavatam 3.26.25, Śrīmad-bhāgavatam 3.26.34, Śrīmad-bhāgavatam 3.28.41, Śrīmad-bhāgavatam 3.31.13, Śrīmad-bhāgavatam 3.32.9, Śrīmad-bhāgavatam 3.33.2, Śrīmad-bhāgavatam 4.2.26, Śrīmad-bhāgavatam 4.17.34, Śrīmad-bhāgavatam 4.24.34, Śrīmad-bhāgavatam 5.5.10-13, Śrīmad-bhāgavatam 6.16.23, Śrīmad-bhāgavatam 6.16.24, Śrīmad-bhāgavatam 6.19.13, Śrīmad-bhāgavatam 7.3.33, Śrīmad-bhāgavatam 7.4.33, Śrīmad-bhāgavatam 7.15.46, Śrīmad-bhāgavatam 8.5.27, Śrīmad-bhāgavatam 8.5.38, Śrīmad-bhāgavatam 8.7.25, Śrīmad-bhāgavatam 8.17.2-3, CC Madhya-līlā 25.225
de los sentidos — Śrīmad-bhāgavatam 10.10.30-31, CC Madhya-līlā 20.276
a los sentidos — CC Antya-līlā 8.49
sarva-indriya
todos los sentidos — Śrīmad-bhāgavatam 4.24.44, Śrīmad-bhāgavatam 4.31.19, CC Ādi-līlā 9.32, CC Ādi-līlā 16.110
ātma-indriya-prīti
por complacer los propios sentidos — CC Ādi-līlā 4.165
kṛṣṇa-indriya-prīti
por el placer de los sentidos de Śrī Kṛṣṇa — CC Ādi-līlā 4.165
indriya-kulam
todos los sentidos — CC Ādi-līlā 4.259
nija-indriya
de los propios sentidos — CC Madhya-līlā 8.217
nija-indriya-sukha
de complacencia de los propios sentidos — CC Madhya-līlā 8.218
prākṛta-indriya
por los torpes sentidos hechos de materia — CC Madhya-līlā 17.134
indriya-saṁyamaḥ
controlar las actividades de los sentidos — CC Madhya-līlā 19.213
sarva-indriya-phala
el cumplimiento de las actividades de todos los sentidos — CC Madhya-līlā 20.60
mana-indriya
el principal de los sentidos, es decir, la mente — CC Madhya-līlā 21.31
pañca-indriya-ākarṣaṇa
la atracción de los cinco sentidos — CC Antya-līlā 20.127
pañca-indriya
los cinco sentidos — CC Antya-līlā 14.49
de los cinco sentidos — CC Antya-līlā 15.8
indriya-mana
los sentidos y la mente — CC Antya-līlā 16.124
indriya-vāraṇa
control de los sentidos. — CC Antya-līlā 8.44
indriya-tarpaṇa
complacer los sentidos — CC Antya-līlā 8.64