Skip to main content

Word for Word Index

indriya-artha
para la complacencia de los sentidos — Śrīmad-bhāgavatam 3.9.9
complacencia de los sentidos — Śrīmad-bhāgavatam 3.23.53
la complacencia de los sentidos como objeto supremo de la vida — Śrīmad-bhāgavatam 4.22.13
para la satisfacción de los sentidos — Śrīmad-bhāgavatam 4.22.33
objetos de los sentidos — Śrīmad-bhāgavatam 4.29.18-20
en complacencia de los sentidos — Śrīmad-bhāgavatam 7.9.43
artha-indriya-ārāmaḥ
demasiado apegado al disfrute material — Śrīmad-bhāgavatam 6.18.39
indriya-artham
para la complacencia de los sentidos — Śrīmad-bhāgavatam 4.22.28
indriya-artheṣu
a la complacencia de los sentidos — Śrīmad-bhāgavatam 3.23.54
para la complacencia de los sentidos — Śrīmad-bhāgavatam 4.22.52
indriya-arthāya
a la Personalidad de Dios, el objetivo de todos los sentidos — Śrīmad-bhāgavatam 2.9.39
indriya-arthāḥ
objetos de los sentidos — Śrīmad-bhāgavatam 4.28.57
deha-indriya-asvāśaya
los sentidos del cuerpo — Śrīmad-bhāgavatam 5.10.22
bhūta-indriya-manaḥ-mayaiḥ
que consta de cuerpo, sentidos y mente — Śrīmad-bhāgavatam 3.27.13
bhūta-indriya-āśayam
lugar de reposo de los sentidos y de los objetos de los sentidos — Śrīmad-bhāgavatam 4.8.77
bhūta-indriya
compuesto de elementos y sentidos — Śrīmad-bhāgavatam 7.9.35
yata-citta-indriya
controlando la mente y los sentidos — Śrīmad-bhāgavatam 6.2.35
deha-prāṇa-indriya
al cuerpo, el aire vital y los sentidos — Śrīmad-bhāgavatam 10.6.27-29
indriya-kalya-deham
un cuerpo sano — Śrīmad-bhāgavatam 6.19.26-28
vikṣipta-indriya-dhiyaḥ
cuyos sentidos, mente e inteligencia están siempre agitados debido a las condiciones materiales — Śrīmad-bhāgavatam 9.9.46
sarva-indriya-guṇa-draṣṭre
al observador de todos los objetivos de los sentidos — Śrīmad-bhāgavatam 8.3.14
indriya-gaṇāḥ
los sentidos — Śrīmad-bhāgavatam 4.29.6
indriya-grāmam
los sentidos — Śrīmad-bhāgavatam 10.3.33
indriya-grāmaḥ
sus sentidos — Śrīmad-bhāgavatam 6.2.40
el conjunto de los sentidos — Śrīmad-bhāgavatam 9.19.17
los sentidos — Śrīmad-bhāgavatam 10.4.38
indriya
los sentidos — Bg. 4.27, Bg. 6.11-12, Śrīmad-bhāgavatam 2.6.40-41, Śrīmad-bhāgavatam 2.10.3, CC Antya-līlā 2.118
sentidos — Bg. 5.27-28, Bg. 13.15, Bg. 13.15, Śrīmad-bhāgavatam 1.2.10, Śrīmad-bhāgavatam 1.2.33, Śrīmad-bhāgavatam 1.9.31, Śrīmad-bhāgavatam 2.2.30, Śrīmad-bhāgavatam 2.5.32, Śrīmad-bhāgavatam 2.6.22, CC Madhya-līlā 3.70, CC Antya-līlā 5.124-125, CC Antya-līlā 14.41
físicamente — Śrīmad-bhāgavatam 1.6.14
los órganos de los sentidos — Śrīmad-bhāgavatam 1.18.26
sentidos — Śrīmad-bhāgavatam 3.5.29, Śrīmad-bhāgavatam 3.7.13, Śrīmad-bhāgavatam 3.7.23, Śrīmad-bhāgavatam 3.9.3, Śrīmad-bhāgavatam 3.14.20, Śrīmad-bhāgavatam 3.25.7, Śrīmad-bhāgavatam 3.31.14, Śrīmad-bhāgavatam 3.31.44, Śrīmad-bhāgavatam 4.22.23, Śrīmad-bhāgavatam 4.22.37, Śrīmad-bhāgavatam 4.24.62, Śrīmad-bhāgavatam 4.29.18-20, Śrīmad-bhāgavatam 6.8.30, CC Ādi-līlā 4.71
sentidos materiales — Śrīmad-bhāgavatam 3.9.33, Śrīmad-bhāgavatam 3.9.36, Śrīmad-bhāgavatam 7.1.35
los sentidos — Śrīmad-bhāgavatam 3.15.7, Śrīmad-bhāgavatam 3.26.25, Śrīmad-bhāgavatam 3.26.34, Śrīmad-bhāgavatam 3.28.41, Śrīmad-bhāgavatam 3.31.13, Śrīmad-bhāgavatam 3.32.9, Śrīmad-bhāgavatam 3.33.2, Śrīmad-bhāgavatam 4.2.26, Śrīmad-bhāgavatam 4.17.34, Śrīmad-bhāgavatam 4.24.34, Śrīmad-bhāgavatam 5.5.10-13, Śrīmad-bhāgavatam 6.16.23, Śrīmad-bhāgavatam 6.16.24, Śrīmad-bhāgavatam 6.19.13, Śrīmad-bhāgavatam 7.3.33, Śrīmad-bhāgavatam 7.4.33, Śrīmad-bhāgavatam 7.15.46, Śrīmad-bhāgavatam 8.5.27, Śrīmad-bhāgavatam 8.5.38, Śrīmad-bhāgavatam 8.7.25, Śrīmad-bhāgavatam 8.17.2-3, CC Madhya-līlā 25.225
los sentidos para trabajar y registrar conocimiento — Śrīmad-bhāgavatam 3.26.71
los sentidos materiales — Śrīmad-bhāgavatam 3.27.14
por los sentidos — Śrīmad-bhāgavatam 4.29.8, Śrīmad-bhāgavatam 4.29.68
los sentidos para adquirir conocimiento — Śrīmad-bhāgavatam 4.29.18-20
de los sentidos — Śrīmad-bhāgavatam 4.29.23-25, Śrīmad-bhāgavatam 4.29.57, Śrīmad-bhāgavatam 4.29.63, Śrīmad-bhāgavatam 7.3.28, Śrīmad-bhāgavatam 7.15.19, Śrīmad-bhāgavatam 7.15.41, Śrīmad-bhāgavatam 8.9.5
y para los sentidos — Śrīmad-bhāgavatam 5.24.10
los diez sentidos — Śrīmad-bhāgavatam 6.12.11, Śrīmad-bhāgavatam 7.2.46