Skip to main content

Word for Word Index

kula-acala-indra
del rey de las montañas (Meru) — Śrīmad-bhāgavatam 3.23.39
aga-indra
gran montaña — Śrīmad-bhāgavatam 3.13.23
indra-senā-agram
la vanguardia del ejército de Indra — Śrīmad-bhāgavatam 6.10.19-22
ahi-indra
la gran serpiente Ananta — Śrīmad-bhāgavatam 3.8.10
Anantadeva — Śrīmad-bhāgavatam 3.8.29
Śrī Anantadeva — Śrīmad-bhāgavatam 3.8.30
del rey de las serpientes — Śrīmad-bhāgavatam 3.32.4
daitya-indra-anucaraiḥ
por los seguidores de Hiraṇyakaśipu, el rey de los daityasŚrīmad-bhāgavatam 7.2.16
kosala-indra-anumoditaḥ
con la aprobación del rey de Kosala, el Señor Rāmacandra — Śrīmad-bhāgavatam 9.10.29
indra-ari
los enemigos de Indra — Śrīmad-bhāgavatam 1.3.28
asura-indra
de los grandes asurasŚrīmad-bhāgavatam 5.24.17
¡oh, rey de los demonios (Bali Mahārāja)! — Śrīmad-bhāgavatam 8.19.10
mahā-indra-bhavane
en la casa de Indradeva — Śrīmad-bhāgavatam 1.15.12
indra-bhavane
en la corte del rey Indra — Śrīmad-bhāgavatam 9.14.15-16
bhoja-indra
del rey de los Bhojas — Śrīmad-bhāgavatam 3.2.25
¡oh, rey de Bhoja! — Śrīmad-bhāgavatam 10.4.31
bhujaga-indra-prayuktayā
ocupada por Vāsuki, el rey de las serpientes. — Śrīmad-bhāgavatam 9.7.2
brahma-indra-ādyāḥ
encabezados por Brahmā e Indra — Śrīmad-bhāgavatam 4.7.43
brahma-indra-giriśa-ādayaḥ
encabezados por el Señor Brahmā, el rey Indra y el Señor Śiva — Śrīmad-bhāgavatam 7.8.37-39
daitya-indra
líderes de los ateos — Śrīmad-bhāgavatam 2.6.43-45
¡oh, mi querido Prahlāda, rey de losdaityas! — Śrīmad-bhāgavatam 7.10.20
del rey de los demonios — Śrīmad-bhāgavatam 7.10.47
¡oh, rey de los daityas! — Śrīmad-bhāgavatam 8.19.16
daitya-indra-tapasā
por la rigurosa austeridad del rey de los daityas, Hiraṇyakaśipu — Śrīmad-bhāgavatam 7.3.6
indra-dattāyām
ofrecida por el Señor Indra — Śrīmad-bhāgavatam 5.4.8
dik-ibha-indra-paṭṭam
como el manto ornamental que cubre al elefante que conquista las direcciones — Śrīmad-bhāgavatam 9.11.21
indra-haṇam
que pueda matar a Indra — Śrīmad-bhāgavatam 6.18.37
indra-hā
que mata a Indra, o que sigue a Indra — Śrīmad-bhāgavatam 6.18.45
ibha-indra
el rey de los elefantes — Śrīmad-bhāgavatam 4.8.79
del elefante — Śrīmad-bhāgavatam 8.2.29
sura-indra
el rey del cielo — Śrīmad-bhāgavatam 1.11.6
el rey del cielo — Śrīmad-bhāgavatam 8.7.31
indra
el rey del planeta celestial — Śrīmad-bhāgavatam 1.10.3
el rey del cielo — Śrīmad-bhāgavatam 2.5.30, CC Antya-līlā 5.138
de Indra, el señor del cielo — Śrīmad-bhāgavatam 3.21.51
el Señor Indra — Śrīmad-bhāgavatam 4.7.22
por el rey del cielo — Śrīmad-bhāgavatam 4.19.35
el rey Indra — Śrīmad-bhāgavatam 6.12.23
¡oh, Indra! — Śrīmad-bhāgavatam 6.18.63
los reyes — Śrīmad-bhāgavatam 7.4.5-7