Skip to main content

Word for Word Index

daśām imām
a esta condición — Śrīmad-bhāgavatam 7.8.50
imam
a todos estos — Bg. 1.28
este — Bg. 2.33, Bg. 9.33, Bg. 18.76, Śrīmad-bhāgavatam 1.6.23, Śrīmad-bhāgavatam 1.8.41, Śrīmad-bhāgavatam 1.13.26, Śrīmad-bhāgavatam 1.19.5, Śrīmad-bhāgavatam 2.2.15, Śrīmad-bhāgavatam 10.10.9, El upadeśāmṛta 1
esta ciencia — Bg. 4.2
éstas — Bg. 9.8
esto — Bg. 16.13-15, Bg. 17.7, Bg. 18.74, Śrīmad-bhāgavatam 1.19.24, Śrīmad-bhāgavatam 2.4.3-4
esta — Bg. 18.70, Śrīmad-bhāgavatam 9.6.50
así pues — Śrīmad-bhāgavatam 1.5.39
él — Śrīmad-bhāgavatam 1.7.35
ahora presente ante mí — Śrīmad-bhāgavatam 1.9.42
esta — Śrīmad-bhāgavatam 3.3.21, Śrīmad-bhāgavatam 3.19.27, Śrīmad-bhāgavatam 4.20.11, Śrīmad-bhāgavatam 4.24.76, Śrīmad-bhāgavatam 5.5.32, Śrīmad-bhāgavatam 6.3.35, Śrīmad-bhāgavatam 6.4.52, Śrīmad-bhāgavatam 6.14.9, Śrīmad-bhāgavatam 6.15.28, Śrīmad-bhāgavatam 6.17.40, Śrīmad-bhāgavatam 7.2.27, Śrīmad-bhāgavatam 7.8.9, Śrīmad-bhāgavatam 7.13.25, Śrīmad-bhāgavatam 8.4.10, Śrīmad-bhāgavatam 8.23.6
al Señor Supremo — Śrīmad-bhāgavatam 3.7.37
este — Śrīmad-bhāgavatam 3.14.34, Śrīmad-bhāgavatam 3.24.37, Śrīmad-bhāgavatam 3.25.39-40, Śrīmad-bhāgavatam 4.20.5, Śrīmad-bhāgavatam 4.29.54, Śrīmad-bhāgavatam 5.8.27, Śrīmad-bhāgavatam 5.15.16, Śrīmad-bhāgavatam 5.18.29, Śrīmad-bhāgavatam 6.1.20, Śrīmad-bhāgavatam 6.2.36-37, Śrīmad-bhāgavatam 6.8.11, Śrīmad-bhāgavatam 6.14.55, Śrīmad-bhāgavatam 7.13.11, Śrīmad-bhāgavatam 8.15.25
este (mundo material) — Śrīmad-bhāgavatam 3.14.48
este cuerpo — Śrīmad-bhāgavatam 4.29.61
a este — Śrīmad-bhāgavatam 7.5.50
todo ello — Śrīmad-bhāgavatam 9.4.65
este niño — Śrīmad-bhāgavatam 9.20.38
esa excelsa posición — Śrīmad-bhāgavatam 10.9.20
esto — CC Ādi-līlā 2.21
este (amor por Dios) — CC Madhya-līlā 8.78
tam imam
ese mismo — Śrīmad-bhāgavatam 3.25.14
lokam imam
a este planeta — Śrīmad-bhāgavatam 3.32.21
mantram imam
este mantra, que no es diferente de Nārāyaṇa — Śrīmad-bhāgavatam 6.5.27-28
imaṁ
este — Bg. 4.1
imām
esto — Bg. 2.39
todos estos — Śrīmad-bhāgavatam 1.3.14
este — Śrīmad-bhāgavatam 1.6.32
esta — Śrīmad-bhāgavatam 1.15.36
a ella — Śrīmad-bhāgavatam 3.22.11, Śrīmad-bhāgavatam 10.1.45
esta — Śrīmad-bhāgavatam 3.28.44, Śrīmad-bhāgavatam 4.25.26, Śrīmad-bhāgavatam 4.25.29, Śrīmad-bhāgavatam 4.25.37, Śrīmad-bhāgavatam 5.6.7, Śrīmad-bhāgavatam 5.13.24, Śrīmad-bhāgavatam 5.19.29-30, Śrīmad-bhāgavatam 6.8.38, Śrīmad-bhāgavatam 8.2.31, Śrīmad-bhāgavatam 8.19.5, Śrīmad-bhāgavatam 9.15.14, Śrīmad-bhāgavatam 9.18.38, Śrīmad-bhāgavatam 10.4.6
todos estos — Śrīmad-bhāgavatam 4.9.6
a esta. — Śrīmad-bhāgavatam 4.17.6-7
al planeta Tierra — Śrīmad-bhāgavatam 4.18.28
esta manera — Śrīmad-bhāgavatam 4.22.16
esta. — Śrīmad-bhāgavatam 4.28.1
esta Tierra — Śrīmad-bhāgavatam 4.28.48, Śrīmad-bhāgavatam 5.1.38, Śrīmad-bhāgavatam 9.11.29
todo esto — Śrīmad-bhāgavatam 4.31.28
estas — Śrīmad-bhāgavatam 5.15.8
este — Śrīmad-bhāgavatam 5.18.28, Śrīmad-bhāgavatam 5.18.34, Śrīmad-bhāgavatam 9.4.21, Śrīmad-bhāgavatam 9.6.11, CC Antya-līlā 1.146