Skip to main content

Word for Word Index

sapta-dvīpa-vara-icchayā
con el deseo de poseer siete islas. — Śrīmad-bhāgavatam 8.19.22
grāmya-sukha-icchayā
por el deseo de felicidad material — Śrīmad-bhāgavatam 4.2.22
icchayā
mediante deseos — Śrīmad-bhāgavatam 1.6.34
por la voluntad de — Śrīmad-bhāgavatam 1.13.43, Śrīmad-bhāgavatam 1.13.43
por la voluntad — Śrīmad-bhāgavatam 3.9.19, CC Ādi-līlā 5.1
por tu deseo — Śrīmad-bhāgavatam 3.9.39
con un deseo. — Śrīmad-bhāgavatam 3.17.31, Śrīmad-bhāgavatam 4.20.26
por Su propia voluntad — Śrīmad-bhāgavatam 3.31.12
por Su voluntad (sin ser obligado por nadie) — Śrīmad-bhāgavatam 7.2.39
por el deseo. — Śrīmad-bhāgavatam 7.13.40
caprichosamente — Śrīmad-bhāgavatam 7.15.14
pāvana-icchayā
con deseo de purificar — Śrīmad-bhāgavatam 4.30.37
īśvara-icchayā
por la orden de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 5.1.23
por la voluntad suprema de la Personalidad de Dios — CC Ādi-līlā 6.61
nija-nija-icchayā
por sus propios deseos — Śrīmad-bhāgavatam 5.6.10
para-icchayā
por orden de otros — Śrīmad-bhāgavatam 5.9.9-10
sukha-icchayā
con el deseo de ser feliz en el mundo material — Śrīmad-bhāgavatam 8.24.47
yat-icchayā
por cuyos deseos — CC Ādi-līlā 8.1