Skip to main content

Word for Word Index

anurāga-hāsa
sonriendo bondadosamente — Śrīmad-bhāgavatam 3.4.10
aṭṭa-hāsa
riendo — Śrīmad-bhāgavatam 4.5.10
riendo como locos — CC Ādi-līlā 6.51
aṭṭa-aṭṭa hāsa
riendo en voz muy alta. — CC Madhya-līlā 14.229
nṛtya-gīta-hāsa
danzas, música y risas — CC Madhya-līlā 2.56
hāsa
sonriente — Śrīmad-bhāgavatam 1.9.24
sonrisa — Śrīmad-bhāgavatam 1.11.10, Śrīmad-bhāgavatam 2.2.11
risa — Śrīmad-bhāgavatam 2.9.16
risa — Śrīmad-bhāgavatam 3.2.14, Śrīmad-bhāgavatam 5.1.29
sonrisa — Śrīmad-bhāgavatam 3.20.30, Śrīmad-bhāgavatam 4.7.21
sonrientes — Śrīmad-bhāgavatam 3.25.36
sonreír — Śrīmad-bhāgavatam 5.1.10
con sonrisa — Śrīmad-bhāgavatam 5.5.31
sonrisas — Śrīmad-bhāgavatam 5.17.13
sonreír. — CC Madhya-līlā 13.100
sonriente — CC Madhya-līlā 23.65
la sonrisa — CC Antya-līlā 4.64
reír — CC Antya-līlā 17.26
valgu-hāsa
dulce sonreír — Śrīmad-bhāgavatam 1.9.40
hermosa sonrisa — Śrīmad-bhāgavatam 1.11.36
sa-hāsa
en su sonrisa — Śrīmad-bhāgavatam 5.2.6
hāsa-leśa
sonrisa apacible — Śrīmad-bhāgavatam 5.18.16
kupita-hāsa
por su risa sarcástica cuando se enfadaba — Śrīmad-bhāgavatam 7.9.23
sa-vrīḍa-hāsa
sonriendo con timidez — Śrīmad-bhāgavatam 8.8.24