Skip to main content

Word for Word Index

hiṁsā api
la tendencia a envidiar a los demás — Śrīmad-bhāgavatam 10.10.16
hiṁsā-śūnya haya
la persona se vuelve no violenta y libre de envidia — CC Madhya-līlā 24.272
hiṁsā-ātmakaḥ
siempre está envidioso — Bg. 18.27
hiṁsā
la Envidia — Śrīmad-bhāgavatam 4.8.3
sufrimiento — Śrīmad-bhāgavatam 7.1.24
daño — Śrīmad-bhāgavatam 7.1.25
envidia — Śrīmad-bhāgavatam 7.15.43-44, CC Ādi-līlā 8.56
agitados por la prosperidad ajena — Śrīmad-bhāgavatam 10.7.13-15
violencia y envidia — CC Madhya-līlā 16.189
hiṁsā-vihārāṇām
cuya ocupación es ser violentos con los demás — Śrīmad-bhāgavatam 5.9.17
hiṁsā kare
hacen violencia contra — CC Antya-līlā 3.50