Skip to main content

Word for Word Index

hata
destruidas — CC Ādi-līlā 6.64
perdida — CC Madhya-līlā 2.30
hata-trapaḥ
estando liberado de todas las formalidades del mundo material — Śrīmad-bhāgavatam 1.6.26
sin vergüenza. — CC Madhya-līlā 2.28
hata-prabham
pérdida del brillo corporal — Śrīmad-bhāgavatam 1.7.56
con sus rayos menguando — Śrīmad-bhāgavatam 1.14.17
hata-putrā
que había perdido a todos sus hijos — Śrīmad-bhāgavatam 1.13.33
desprovista de sus hijos — Śrīmad-bhāgavatam 1.13.39
cuyos hijos habían sido matados — Śrīmad-bhāgavatam 6.18.23
hata-saubhagā
sin la fortuna. — Śrīmad-bhāgavatam 1.14.21
hata-īśa
desprovistas de esposos — Śrīmad-bhāgavatam 1.15.10
hata-śriya
desprovisto de fortuna — Śrīmad-bhāgavatam 3.3.13
hata-ojasaḥ
cuya habilidad había decrecido — Śrīmad-bhāgavatam 3.15.2
hata-śriyau
desvaídos su lustre y su belleza — Śrīmad-bhāgavatam 3.16.33
hata-ojasam
con una fuerza menor. — Śrīmad-bhāgavatam 3.25.18
hata-kalmaṣaḥ
siendo destruidas las manchas de pecado — Śrīmad-bhāgavatam 4.4.27
hata-ātmasu
confundido en el corazón — Śrīmad-bhāgavatam 4.6.49
hata-rucaḥ
con su brillo apagado — Śrīmad-bhāgavatam 4.7.23
hata-ātmanām
los que están afectados — Śrīmad-bhāgavatam 4.8.35
hata-udyamāḥ
habiéndose desanimado — Śrīmad-bhāgavatam 4.13.49
hata-tviṣam
ya privado de su poder — Śrīmad-bhāgavatam 4.19.28
hata-vrataḥ
que rompió todos sus votos — Śrīmad-bhāgavatam 6.2.45
hata-ājñaḥ
cuya orden no había sido respetada — Śrīmad-bhāgavatam 6.3.1
hata-putraḥ
que perdió a su hijo — Śrīmad-bhāgavatam 6.9.11
hata-ojāḥ
con toda su potencia disminuida — Śrīmad-bhāgavatam 6.13.17
hata-maṅgalā
por ser yo la más desdichada — Śrīmad-bhāgavatam 6.14.58
hata-kilbiṣām
libre de faltas — Śrīmad-bhāgavatam 6.19.26-28
hata-tviṣaḥ
disminuida su refulgencia corporal — Śrīmad-bhāgavatam 8.18.22
ātma-kṛtya-hata-kṛtyam
después de celebrar los rituales religiosos necesarios tras las muerte de Jaṭāyu, que murió por servir la causa del Señor — Śrīmad-bhāgavatam 9.10.12
hata-sutā
privada de todos sus hijos — Śrīmad-bhāgavatam 10.4.6
hata-sva-kānta-smaraṇena
el asura pensaba en sus propios familiares muertos, que no estarían satisfechos mientras Kṛṣṇa no estuviese muerto — Śrīmad-bhāgavatam 10.12.26
kali-hata-jana
víctimas de la era de Kali. — CC Madhya-līlā 11.99
hatā
golpeada — Śrīmad-bhāgavatam 3.19.3
matada — Śrīmad-bhāgavatam 9.14.28
yoḍa-hāta hañā
con las manos juntas — CC Madhya-līlā 14.6
hāta-lajjāḥ
desvergonzados. — Śrīmad-bhāgavatam 8.7.33
hāta
mano — CC Ādi-līlā 3.42
mano. — CC Madhya-līlā 1.279, CC Antya-līlā 16.81, CC Antya-līlā 16.83
brazos — CC Madhya-līlā 13.86
las manos — CC Madhya-līlā 19.52