Skip to main content

Word for Word Index

hata-ātmanām
los que están afectados — Śrīmad-bhāgavatam 4.8.35
hata-udyamāḥ
habiéndose desanimado — Śrīmad-bhāgavatam 4.13.49
hata-tviṣam
ya privado de su poder — Śrīmad-bhāgavatam 4.19.28
hata-vrataḥ
que rompió todos sus votos — Śrīmad-bhāgavatam 6.2.45
hata-ājñaḥ
cuya orden no había sido respetada — Śrīmad-bhāgavatam 6.3.1
hata-putraḥ
que perdió a su hijo — Śrīmad-bhāgavatam 6.9.11
hata-ojāḥ
con toda su potencia disminuida — Śrīmad-bhāgavatam 6.13.17
hata-maṅgalā
por ser yo la más desdichada — Śrīmad-bhāgavatam 6.14.58
hata-kilbiṣām
libre de faltas — Śrīmad-bhāgavatam 6.19.26-28
hata-tviṣaḥ
disminuida su refulgencia corporal — Śrīmad-bhāgavatam 8.18.22
ātma-kṛtya-hata-kṛtyam
después de celebrar los rituales religiosos necesarios tras las muerte de Jaṭāyu, que murió por servir la causa del Señor — Śrīmad-bhāgavatam 9.10.12
hata-sutā
privada de todos sus hijos — Śrīmad-bhāgavatam 10.4.6
hata-sva-kānta-smaraṇena
el asura pensaba en sus propios familiares muertos, que no estarían satisfechos mientras Kṛṣṇa no estuviese muerto — Śrīmad-bhāgavatam 10.12.26
hatā
golpeada — Śrīmad-bhāgavatam 3.19.3
matada — Śrīmad-bhāgavatam 9.14.28
hāta-lajjāḥ
desvergonzados. — Śrīmad-bhāgavatam 8.7.33