Skip to main content

Word for Word Index

hasta-agrāhye
cuando el objeto que desea está fuera del alcance de Sus manos — Śrīmad-bhāgavatam 10.8.30
hasta-grāhaḥ
el que aceptó mi mano — Śrīmad-bhāgavatam 9.18.20-21
esposo — Śrīmad-bhāgavatam 9.18.22
hasta-gṛhīta-padmayā
con una flor de loto en la mano — Śrīmad-bhāgavatam 4.8.23
hasta
como las manos — Śrīmad-bhāgavatam 4.9.6
de Su mano — Śrīmad-bhāgavatam 4.20.22
manos — Śrīmad-bhāgavatam 4.29.4, CC Ādi-līlā 5.100-101, CC Ādi-līlā 5.185, CC Ādi-līlā 6.38, CC Madhya-līlā 14.135
de las manos — Śrīmad-bhāgavatam 7.8.26
Hasta — Śrīmad-bhāgavatam 9.24.49
hasta-pādau
manos y piernas — Śrīmad-bhāgavatam 4.29.15
hasta-yuktānām
de los animales con manos, como el tigre — Śrīmad-bhāgavatam 6.4.9
hasta-muktaḥ
liberado de las garras del Señor — Śrīmad-bhāgavatam 7.8.27
hasta-sthām
mientras Bali aún la tenía en la mano — Śrīmad-bhāgavatam 8.10.43
hasta-trayam
tres codos — Śrīmad-bhāgavatam 8.24.19