Skip to main content

Word for Word Index

hasta-agrāhye
cuando el objeto que desea está fuera del alcance de Sus manos — Śrīmad-bhāgavatam 10.8.30
hasta-pada-aṅguli
los dedos de las manos y de los pies — CC Antya-līlā 3.210
śrī-hasta caraṇa
la palma y la planta del pie — CC Ādi-līlā 14.16
sva-hasta-cālane
moviendo la mano. — CC Madhya-līlā 21.135
śire hasta dhari’
con Su mano sobre sus cabezas. — CC Madhya-līlā 3.14
hasta dharilā
tomó la mano — CC Antya-līlā 6.204
hasta diyā
posando la mano. — CC Madhya-līlā 11.137
poniendo la mano. — CC Madhya-līlā 15.273
poner las manos — CC Antya-līlā 2.126
hasta-grāhaḥ
el que aceptó mi mano — Śrīmad-bhāgavatam 9.18.20-21
esposo — Śrīmad-bhāgavatam 9.18.22
hasta-gṛhīta-padmayā
con una flor de loto en la mano — Śrīmad-bhāgavatam 4.8.23
sva-hasta
la propia mano — CC Antya-līlā 6.301
hasta
como las manos — Śrīmad-bhāgavatam 4.9.6
de Su mano — Śrīmad-bhāgavatam 4.20.22
manos — Śrīmad-bhāgavatam 4.29.4, CC Ādi-līlā 5.100-101, CC Ādi-līlā 5.185, CC Ādi-līlā 6.38, CC Madhya-līlā 14.135
de las manos — Śrīmad-bhāgavatam 7.8.26
Hasta — Śrīmad-bhāgavatam 9.24.49
codos — CC Ādi-līlā 3.42
mano — CC Ādi-līlā 12.25, CC Madhya-līlā 13.91
los brazos — CC Madhya-līlā 2.13, CC Antya-līlā 14.65-66
de las manos — CC Madhya-līlā 4.77
manos — CC Madhya-līlā 7.37, CC Madhya-līlā 11.6
la mano — CC Madhya-līlā 8.284
mano — CC Madhya-līlā 12.148, CC Madhya-līlā 20.222
de la mano — CC Madhya-līlā 13.97
las manos — CC Madhya-līlā 14.22
hasta-pādau
manos y piernas — Śrīmad-bhāgavatam 4.29.15
hasta-yuktānām
de los animales con manos, como el tigre — Śrīmad-bhāgavatam 6.4.9
hasta-muktaḥ
liberado de las garras del Señor — Śrīmad-bhāgavatam 7.8.27
hasta-sthām
mientras Bali aún la tenía en la mano — Śrīmad-bhāgavatam 8.10.43
hasta-trayam
tres codos — Śrīmad-bhāgavatam 8.24.19
hasta-padera
de las manos y piernas — CC Ādi-līlā 13.113
de los brazos y piernas — CC Madhya-līlā 2.12
śrī-hasta-sparśe
por el contacto de la trascendental mano del Señor Caitanya — CC Madhya-līlā 13.31
hasta-yuga
Sus dos brazos — CC Madhya-līlā 13.51
pada-hasta
piernas y brazos — CC Madhya-līlā 13.107
śrī-hasta-yuge
con Sus dos brazos — CC Madhya-līlā 13.117
hasta tuli’
levantando las manos — CC Madhya-līlā 13.120
levantando Sus manos — CC Antya-līlā 12.128