Skip to main content

Word for Word Index

hari-līlā-amṛtam
el néctar de los pasatiempos del Señor — Śrīmad-bhāgavatam 3.20.6
hari-kathā-amṛtam
el néctar de los temas de Kṛṣṇa. — Śrīmad-bhāgavatam 10.1.13
hari-guru-caraṇa-aravinda
a los pies de loto del Señor y de Su devoto — Śrīmad-bhāgavatam 5.14.1
hari-bhāvena
considerando mentalmente que es igual a Hari, la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 7.11.29
hari-cakrataḥ trasan
temerosa del rugido del león — Śrīmad-bhāgavatam 5.13.16
hari-carya
actividades de Hari, la Personalidad de Dios — Śrīmad-bhāgavatam 1.6.34
hari-daivatam
a la Suprema Personalidad de Dios, Hari — Śrīmad-bhāgavatam 7.15.5
hari-dāsa
el sirviente de Hari — Śrīmad-bhāgavatam 7.1.34
hari-gātha-upagāyane
con ocasión de un kīrtana para glorificar al Señor. — Śrīmad-bhāgavatam 7.15.71
hari
la Personalidad de Dios — Śrīmad-bhāgavatam 1.2.13
Viṣṇu, la Personalidad de Dios — Śrīmad-bhāgavatam 1.2.23
la Absoluta Personalidad de Dios — Śrīmad-bhāgavatam 1.13.54
la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 3.10.18, Śrīmad-bhāgavatam 8.4.11-12, CC Ādi-līlā 2.115
a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 4.31.31, CC Madhya-līlā 24.93
de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 5.1.38
del león — Śrīmad-bhāgavatam 5.8.4
hari-kathām
mensaje trascendental — Śrīmad-bhāgavatam 1.6.32
las glorias del Señor — Śrīmad-bhāgavatam 3.15.18
hari-pādābja
los pies de loto del Señor — Śrīmad-bhāgavatam 1.8.2
hari-līlā
los trascendentales pasatiempos del Señor — Śrīmad-bhāgavatam 1.16.8
hari-kathāsu
en los relatos trascendentales acerca del Señor — Śrīmad-bhāgavatam 2.3.12
hari-kathā-udarkāḥ
que da como resultado los temas acerca del Señor — Śrīmad-bhāgavatam 2.3.14
hari-nāma
el santo nombre del Señor — Śrīmad-bhāgavatam 2.3.24
hari-toṣaṇāni
que complacían al Señor. — Śrīmad-bhāgavatam 3.1.19
hari-medhasaḥ
que destruye la existencia material del devoto — Śrīmad-bhāgavatam 3.13.48
del Señor Hari — Śrīmad-bhāgavatam 3.32.18
cuya inteligencia está siempre absorta en pensar en Hari, la Suprema Personalidad de Dios. — Śrīmad-bhāgavatam 9.13.9
hari-pada
en los dos pies de loto de Hari, la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 3.15.20
hari-sadmani
la casa de la Suprema Personalidad — Śrīmad-bhāgavatam 3.15.21
hari-lokataḥ
de Vaikuṇṭha, la morada de Śrī Hari — Śrīmad-bhāgavatam 3.16.33
hari-saṁśrayam
a aquel que se ha refugiado en el Señor Kṛṣṇa. — Śrīmad-bhāgavatam 3.22.37
hari-toṣam
satisfacer al Señor Supremo — Śrīmad-bhāgavatam 4.29.49
hari-medhase
cuyo cerebro solo hace planes para la liberación del alma condicionada — Śrīmad-bhāgavatam 4.30.24
hari-kīrtanam
que canta las glorias del Señor. — Śrīmad-bhāgavatam 4.31.25
el canto del santo nombre de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 6.1.30
hari-varṣa
Harivarṣa — Śrīmad-bhāgavatam 5.2.19
la división llamada Hari-varṣa — Śrīmad-bhāgavatam 5.16.9
hari-sevayā
mediante el servicio amoroso al Señor Supremo — Śrīmad-bhāgavatam 5.13.20
hari-varṣe
en la región de Hari-varṣa — Śrīmad-bhāgavatam 5.18.7
nara-hari-rūpeṇa
Su forma de Nṛsiṁhadeva — Śrīmad-bhāgavatam 5.18.7