Skip to main content

Word for Word Index

agha-haram
neutralizar el efecto de la vida pecaminosa — Śrīmad-bhāgavatam 6.2.14
agha-ogha-haram
que elimina en el devoto todo lo no auspicioso — CC Madhya-līlā 25.140
guñjā-hāram
el collar de caracolas — CC Antya-līlā 6.327
sattva-haram
aquello que deteriora las buenas cualidades — Śrīmad-bhāgavatam 1.1.22
haram
que disipa — Śrīmad-bhāgavatam 3.20.25
manaḥ-haram
hermosos — Śrīmad-bhāgavatam 4.24.23
pāpa-haram
apropiado para destruir todas las reaciones pecaminosas — Śrīmad-bhāgavatam 6.4.21
prapanna-ārti-haram
que puedes aliviar todos los sufrimientos del devoto que se refugia en tí — Śrīmad-bhāgavatam 8.7.22
sarva-pāpa-haram
destruye todas las reacciones de las actividades pecaminosas — Śrīmad-bhāgavatam 9.23.18-19
jarā-mṛtyu-harām
que puede neutralizar la invalidez, la vejez y la muerte — Śrīmad-bhāgavatam 8.9.21
manaḥ-harām
que son tan hermosos — CC Ādi-līlā 14.5
hāram
un collar de perlas — Śrīmad-bhāgavatam 4.9.38
gargantilla — Śrīmad-bhāgavatam 4.15.16
collar de flores o gargantilla — Śrīmad-bhāgavatam 8.8.16
las actividades del Señor, que se deben escuchar y llevar prendidas del cuello como un collar — Śrīmad-bhāgavatam 10.7.1-2